SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. १६ अमरकङ्काज्ञा० धातकीभरतेऽपहारःसू.१२३ ॥२१॥ देवीए रूवे य ३ मुच्छिए ४ दोवईए अज्झोववन्ने जेणेव पोसहसाला तेणेव उव. २ पोसहसालं जाव पुत्वसंगतियं देवं एवं व०-एवं खलु देवा ! जंबुद्दीवे २ भारहे वासे हथिणाउरे जाव सरीरा तं इच्छामिणं देवा! दोवती देवीं इहमाणियं, तते णं पुव्वसंगतिए देवे पउमनाभं एवं व०-नो खलु देवा! एयं भूयं वा भवं वा भविस्सं वा जपणं दोवती देवी पंच पंडवे मोत्तूण अन्नेणं पुरिसेणं सद्धिं ओरालातिं जाव विहरिस्सति, तहाविय णं अहं तव पियट्टतयाए दोवती देविं इहं हव्वमाणेमित्तिकट्ठ पउमणाभं आपुच्छइ २ ताए उकिट्ठाए जाव लवणसमुहं मझमज्झेणं जेणेव हथिणाउरे गयरे तेणेव पहारेत्थ गमणाए । तेणं कालेणं २ हत्थिणाउरे जुहिडिल्ले राया दोवतीए सद्धिं उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था, तएणं से पुत्वसंगतिए देवे जेणेव जुहिडिल्ले राया जेणेव दोवती देवी तेणेव उवाग० २दोवतीए देवीए ओसोवणियं दलयहरदोवतिं देवि गिण्हइरताए उकिटाए जाव जेणेव अमरकंका जेणेव पउमणाभस्स भवणे तेणेव उवा० २पउमणाभस्स भवणंसि असोगवणियाए दोवतिं देवीं ठावेइ २ ओसोवणिं अवहरति २ जेणेव पउमणाभे तेणेव उ०२ एवं व०-एस णं देवा ! मए हथिणाउराओ दोवती इह हव्वमाणीया तव असोगवणियाए चिट्ठति, अतो परं तुम जाणसित्तिकट्ठ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । तते णं सा दोवई देवी ततो मुहत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपञ्चभिजाणमाणी एवं व०-नो खलु अम्हं एसे सए भवणे णो खलु एसा अम्हं सगा ॥२१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy