________________
णं पउमनाभस्स रणो सुनाभे नाम पुत्ते जुवरायायावि होत्या, तते णं से पउमणाभे राया अंतो अंतेउरंसि ओरोहसंपरिवुडे सिंहासणवरगए विहरति, तए णं से कच्छुल्लणारए जेणेव अमरकंका रायहाणी जेणेव पउमनाहस्स भवणे तेणेव उवागच्छति २ पउमनाभस्स रनो भवणंसि झत्तिं वेगेणं समोवइए, तते णं से पउमनाभे राया कच्छुल्लं नारयं एजमाणं पासति २ आसणातो अब्भुटेति २ अग्घेणं जाव आसणेणं उवणिमंतेति, तए णं से कच्छुल्लनारए उदयपरिफोसियाए दम्भोवरिपञ्चत्थुयाते भिसियाए निसीयइ जाव कुसलोदंतं आपुच्छइ, तते णं से पउमनाभे राया णियगओरोहे जायविम्हए कच्छुल्लणारयं एवं व०-तुम्भं देवाणुप्पिया! बहणि गामाणि जाव गेहाति अणुपविससि, तं अत्थि याई ते कहिंचि देवाणुप्पिया! एरिसए ओरोहे दिवपुत्वे जारिसए णं मम ओरोहे?, ततेणं से कच्छुल्लनारए पउमनाभेणं रन्ना एवं वुत्ते समाणे ईसिं विहसियं करेइ२ एवं व०-सरिसे गं तुम पउमणाभा! तस्स अगडद(रस्स, के णं देवाणुप्पिया! से अगडदहरे?, एवं जहा मल्लिणाए एवं खलु देवा ! जंबूद्दीवे २ भारहे वासे हथिणाउरे दुपयस्स रण्णो धूया चूलणीए देवीए अत्तया पंडुस्स सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी रूवेण य जाव उकिसरीरा दोवईए णं देवीए छिन्नस्सवि पायंगुट्टयस्स अयं तव ओरोहे सतिमंपि कलं ण अग्घतित्तिकट्ठ, पउमणाभं आपुच्छति २ जाव पडिगए २, तते णं से पउमनाभे राया कच्छुल्लनारयस्स अंतिए एयमढे सोचा णिसम्म दोवतीए
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International