SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Ke ज्ञाताधर्मकथाङ्गम् १६अमरकङ्काज्ञा नारदस्या- . नादरःसू. १२२ ॥२१३॥ वइए, तते णं से पंडुराया कच्छुल्लनारयं एजमाणं पासति २ पंचहिं पंडवेहि कुंतीए य देवीए सद्धिं आसणातो अब्भुट्ठति २ कच्छुल्लनारयं सत्तट्टपयाई पच्चुग्गच्छइ२ तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति णमंसति महरिहेणं आसणेणं उवणिमंतेति, तते णं से कच्छुल्लनारए उद्गपरिफोसियाए दन्भो. वरिपञ्चत्थुयाए भिसियाए णिसीयति २ पंडुरायं रज्जे जाव अंतेउरे य कुसलोदंतं पुच्छइ, तते णं से पंडुराया कोंतीदेवी पंच य पंडवा कच्छुल्लणारयं आढ़ति जाव पज्जुवासंति, तए णं सा दोवई कच्छुल्लनारयं अस्संजयं अविरयं अपडिहयपच्चक्खायपावकम्मंतिकट्ट नो आढाति नो परियाणइ नो अब्भुढेति नो पज्जुवासति (सूत्रं १२२) तते णं तस्स कच्छुल्लणारयस्स इमेयारूवे अब्भथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था अहो णं दोवती देवी रूवेणं जाव लावण्णेण य पंचहिं पंडवेहिं अणुबहा समाणी ममं णो आढाति जाव नो पज्जुवासइ तं सेयं खलु मम दोवतीए देवीए विप्पियं करित्तएत्तिकट्ठ एवं संपेहेति २ पंडुयरायं आपुच्छइ २ उप्पयणिं विजं आवाहेति २ ताए उकिट्टाए जाव विजाहरगईए लवणसमुई मज्झमज्झेणं पुरस्थाभिमुहे वीइवति पयत्ते यावि होत्था । तेणं कालेणं तेणं समएणं धायइसंडे दीवे पुरथिमद्धदाहिणड्डभरहवासे अवरकंका णाम रायहाणी होत्या, तते णं अमरकंकाए रायहाणीए पउमणाभे णामं राया होत्था महया हिमवंत. वण्णओ, तस्स णं पउमनाभस्स रन्नो सत्त देवीसयाति ओरोहे होत्था, तस्स |॥२१॥ Jain Education International For Personal & Private Use Only www.iainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy