________________
ज्ञाताधर्मकथानम्.
९माकन्दीज्ञाता० | लवणोदधियात्रा सू. १९
॥१५६॥
अन्भणुण्णाया समाणा दुवालसमं लवणसमुहं पोयवहणेणं ओगाहित्तए, तते णं ते मागंदियदारए अम्मापियरो एवं वदासी-इमे ते जाया! अजग जाव परिभाएत्तए तं अणुहोह ताव जाया ! विउले माणुस्सए इड्डीसक्कारसमुदए, किं भे सपच्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं ?, एवं खलु पुत्ता! दुवालसमी जत्ता सोवसग्गा यावि भवति, तं मा णं तुम्भे दुवे पुत्ता! दुवालसमंपि लवण. जाव ओगाहेह, मा हु तुब्भं सरीरस्स वावत्ती भविस्सति, तते णं मागंदियदारगा अम्मापियरो दोचंपि तचंपि एवं वदासी-एवं खलु अम्हे अम्मयाओ! एक्कारस वारा लवणं ओगाहित्तए, तते णं ते मागंदीदारए अम्मापियरो जाहे नो संचाएंति बहहिं आघवणाहिं पण्णवणाहि य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमढे अणुजाणिस्था, तते णं ते मागंदियदारगा अम्मापिऊहिं अब्भणुपणाया समाणा गणिमं च धरिमं च मेजं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुदं बहूइं जोअणसयाई ओगाढा (सूत्रं ७९) तते णं तेसिं मागंदियदारगाणं अणेगाई जोयणसयाई ओगाढाणं समाणाणं अणेगाई उप्पाइयसयाति पाउन्भूयाति, तंजहा-अकाले गजियं जाव थणियसद्दे कालियवाते तत्थ समु. हिए, तते णं सा णावा तेणं कालियवातेणं आहूणिजमाणी २ संचालिजमाणी २ संखोभिजमाणी २ सलिलतिक्खवेगेहिं आयहिज्जमाणी २ कोहिमंसि करतलाहते विव तेंदूसए तत्थेव २ ओवयमाणी य उप्पयमाणी य उप्पयमाणीविव धरणीयलाओ सिद्धविजाहरकन्नगा ओवयमाणीविव गगणतलाओ
॥१५॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org