________________
अथ नवमज्ञातविवरणम् ।
Breअथ नवमं वित्रियते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र मायावतोऽनर्थ उक्तः इह तु भोगेष्वविरतिमतोऽनर्थो विरतिमतश्चार्थोऽभिधीयते इत्येवंसम्बद्धं
जइ णं भंते! समणेणं जाव संपत्तेणं अट्ठमस्स णायज्झयणस अयमढे पण्णत्ते नवमस्स णं भंते! नायज्झयणस्स समणेणं जाव संपत्तेणं के अहे पण्णत्ते, एवं खलु जंबू! तेणं कालेणं २चंपा नामं नयरी पुण्णभद्दे तत्थ णं माकंदी नामं सत्यवाहे परिवसति, अड्डे०, तस्स णं भद्दा नामं भारिया,तीसे णं भदाए अत्तया दुवे सत्थवाहदारया होत्था, तं०-जिणपालिए य जिणरक्खिए य, तते णं तेसिं मागंदियदारगाणं अण्णया कयाई एगयओ इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था-एवं खलु अम्हे लवणस. मुदं पोयवहणणं एक्कारस वारा ओगाढा सवत्थविय णं लट्ठा कयकजा अणहसमग्गा पुणरवि निययघरं हवमागया तं संयं खलु अम्हं देवाणुप्पिया ! दुवालसमंपि लवणसमुदं पोतवहणेणं ओगाहित्तएत्तिकट्ट अण्णमण्णस्सेतमढे पडिसुणेति २त्ता जेणेव अम्मापियरो तेणेव उवा० एवं वदासी-एवं खलु अम्हे अम्मयाओ! एक्कारस वारा तं चेव जाव निययं घरं हवमागया,तं इच्छामो णं अम्मयाओ! तुम्हेहि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org