________________
ज्ञाताधर्मकथाङ्गम्.
॥ ५२ ॥
रायसिरिं पासित, तते णं से मेहे कुमारे अम्मापितरमणुवत्तमाणे तुसिणीए संचिट्ठति, तते णं से सेणिए या कोडुंबिय पुरिसे सहावेति २ ता एवं वदासी - खिप्पामेव भो देवाणुप्पिया ! मेहस्स कुमारस्स महत्थं महग्घं महरिहं विउलं रायाभिसेयं उबट्टवेह, तते णं ते कोडुंबियपुरिसा जाव तेवि तहेव उववेंति, तते णं से सेणिए राया बहूहिं गणणायगदंडणायगेहि य जाव संपरिवुडे मेहं कुमारं असणं सोवन्नियाणं कलसाणं एवं रुप्पमयाणं कलसाणं सुवन्नरुप्पमयाणं कलसाणं मणिमयाणं कलसाणं सुवन्नमणिमयाणं० रुप्पमणिमयाणं० सुवन्नरुप्पमणिमयाणं० भोमेज्जाणं० सोदहिं सङ्घमहियाहिं सवपुष्फेहिं सङ्घगंधेहिं सङ्घमल्लेहिं सवोसहिहि य सिद्धत्थएहि य स - डीए सबजुईए सङ्घबलेणं जाव दुंदुभिनिग्घोसणादितरवेणं महया २ रायाभिसेएणं अभिसिंचति २ करयल जाव कड्ड एवं वदासी जय जय णंदा ! जय २ भद्दा ! जय णंदा० भद्दं ते अजियं जिणेहि जियं पालयाहि जियमज्झे बसाहि अजियं जिणेहि सत्तुपक्खं जियूं च पालेहि मित्तपक्खं जाव भरहो इव मणुयाणं रायगिहस्स नगरस्स अन्नेसिं च बहूणं गामागरनगरजाव सन्निवेसाणं आहेवचं जाव विहराहित्ति कट्टु जय २ सद्दं पउंजंति, तते णं से मेहे राया जाते महया जाव विहरति, तते णं तस्स मेहस्स रन्नो अम्मापितरो एवं वदासी-भण जाया ! किं दलयामो किं पयच्छामो किं वा ते हियइच्छिए सामत्थे (मन्ते ) ?, तते णं से मेहे राया अम्मापितरो एवं वदासी - इच्छामि णं
Jain Education International
For Personal & Private Use Only
१ उत्क्षिप्तज्ञाते मे
घस्य राज्याभिषेकदीक्षे सू.
२४
॥ ५२ ॥
www.jainelibrary.org