________________
कण्टकान्-इन्द्रियवर्गप्रतिकूलान्, कपार क्लीवाना-मन्दसंहननानासाव्य ग्रन्थं प्रवचनमिति प्रकृत
cिeeeeeeeeeeeeeeeeeeeeeee
कप्पईत्यादि, 'रइए वत्ति औदेशिकभेदस्तच्च मोदकचूर्णादि पुनर्मोदकतया रचितं भक्तमिति गम्यते, दुर्भिक्षमतं यद्भिक्षुकार्थ |दुर्भिक्षे संस्क्रियते, एवमन्यान्यपि, नवरं कान्तारं-अरण्यं वईलिका-वृष्टिः ग्लानः सन्नारोग्याय यद्ददाति तद् ग्लानभक्तं, मूलानि | पद्मसिनाटिकादीनां कन्दाः-सूरणादयः फलानि-आम्रफलादीनि बीजानि-शाल्यादीनि हरितं-मधुरतृणकटुभाण्डादि भोक्तुं वा | पातुं वा नालं-न समर्थः शीताद्यधिसोडुमिति योगःरोगाः-कुष्ठादयः आतङ्काः-आशुघातिनः शूलादयः उच्चावचान्-नानाविधान् | ग्रामकण्टकान्-इन्द्रियवर्गप्रतिकूलान् , 'एवं खलु अम्मयाओ!' इत्यादि, यथा लोहचर्वणाधुपमया दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनं भवद्भिरुक्तमेवं-दुरनुचरमेव, केषां ?-क्लीवाना-मन्दसंहननानां कातराणां-चित्तावष्टम्भवर्जितानामत एव कापुरुषाणांकुत्सितनराणां, विशेषणद्वयं तु कण्ठ्यं, पूर्वोक्तमेवार्थमाह-दुरनुचरं-दुःखासेव्यं नैर्ग्रन्थं प्रवचनमिति प्रकृतं, कस्येत्याह-प्राकृत-| जनस्य, एतदेव व्यतिरेकेणाह-'नो चेव णं' नैव धीरस्य साहसिकस्य दुरनुचरमिति प्रकृतं, एतदेव वाक्यान्तरेणाह-निश्चितं| निश्चयवद् व्यवसितं-व्यवसायः कर्म यस्य स तथा तस्य, 'एत्थ'त्ति अत्र नैर्ग्रन्थे प्रवचने किं दुष्कर, ? न किञ्चित् ४ | दुरनुचरमित्यर्थः, कस्यामित्याह-'करणतायां' करणानां संयमव्यापाराणां भावः करणता तस्या, संयमयोगेषु मध्ये इत्यर्थः18 तत्-तस्मादिच्छाम्यम्बतात! । तते णं तं मेहं कुमारं अम्मापियरो जाहे नो संचाइंति बहहिं विसयाणुलोमाहि य विसयपडिकूलाहि य आघवणाहि य पन्नवणाहि य सन्नवणाहि य विनवणाहि य आघवित्तए वा पन्नवित्तए वा सन्नवित्तए वा विनवित्तए वा ताहे अकामए चेव मेहं कुमारं एवं वदासी-इच्छामो ताव जाया! एगदिवसमवि ते
dan Education International
For Personal & Private Use Only
www.jainelibrary.org