________________
ज्ञाताधर्म
कथाङ्गम्.
नकाः प्रतीताः कोला:-शूकराः शशकाः-प्रतीताः कोकन्तिका-लोमटकाः चित्राः चिल्ललगा-आरण्या जीवविशेषाः, एतेषां|उत्क्षिप्तमध्येऽधिकृतवाचनायां कानिचिन्न दृश्यन्ते, अग्निभयविद्वताः-अग्निभयाभिभूताः 'एगओ'त्ति एकतो बिलधर्मेण-बिलाचारेण ज्ञाते मेयथैकत्र बिले यावन्तो मर्कोटकादयः समान्ति तावन्तस्तिष्ठन्ति एवं तेऽपीति, ततस्त्रया हे मेघ ! गात्रेण गात्रं कण्डूयिष्ये इति- घस्य संवेकृत्वा-इतिहेतोः पाद उत्क्षिप्तः-उत्पाटितः, तंसि च णं अंतरंसि-तस्मिंश्चान्तरे पादाक्रान्तपूर्वे अन्तराले इत्यर्थः । गप्रत्याग'पादं निक्खेविस्सामित्तिक?' इह भुवं निरूपयन्निति शेषः, 'प्राणानुकम्पयेत्यादि पदचतुष्टयमेकार्थ दयाप्रकर्षप्रतिपाद-तिः सू.२८ नार्थ, 'निढिए'त्ति निष्ठां गतः कृतस्वकार्यों जात इत्यर्थः, उपरतोनालिङ्गितेन्धनाद् व्यावृत्तः उपशान्तो-ज्वालोपशमात् । विध्यातोऽङ्गारमुर्मुराद्यभावात् 'वापी'ति समुच्चये 'जीर्ण'इत्यादि शिथिला वलिप्रधाना या त्वक् तया पिनद्धं गात्रं-शरीरं यस्य स तथा अस्थामा-शारीरबलविकलत्वात् अबल:-अवष्टम्भवर्जितत्वात् अपराक्रमो-निष्पादितखफलामिमानविशेषरहितत्वात् , अचंक्रमणतो वा 'ठाणुखंडे'त्ति ऊर्द्धस्थानेन स्तम्भितगात्र इत्यर्थः 'रययागिरिपन्भारे'त्ति इह प्राग्भार-ईषदवनतं खण्ड, उपमा चानेनास्य महत्तयैव, न वर्णतो, रक्तत्वात्तस्य, वाचनान्तरे तु सित एवासाविति ।
तते णं तुम मेहा !आणुपुवेणं गम्भवासाओ निक्खंते समाणे उम्मुक्कबालभावे जोवणगमणुपत्ते मम अंतिए मुंडे भवित्ता आगाराओ अणगारियं पञ्चइए, तं जति जाव तुमे मेहा! तिरिक्खजोणियभावमुवगएणं अपडिलद्धसंमत्तरयणलंभेणं से पाणे पाणाणुकंपयाए जाव अंतरा चेव संधारिते नो चेव णं निक्खित्ते किमंग पुण तुमं मेहा! इयाणि विपुलकुलसमुन्भवेणं निरुवहयसरीरदंतलद्धपंचिंदिएणं एवं उट्ठाणबल
॥
७
in Education Interaoral
For Personal & Private Use Only
www.jainelibrary.org