________________
ज्ञाताधर्मकथाङ्गम.
१उत्क्षिप्तज्ञाते मे. घपूर्वभवो दितिः सू.
२७
मारुयाइद्धनहयलदुमगणे वालियादारुणतरे तण्हावसदोसदसियभमतविविहसावयसमाउले भीमदरिसणिज्जे वदंते दारुणंमि गिम्हे मारुतवसपसरपसरियवियंभिएणं अन्भहियभीमभेरवरवप्पगारेणं महुधारापडियसित्तउद्धायमाणधगधगधगंतसद्दुद्धएणं दित्ततरसफुलिंगेणं धूममालाउलेणं सावयसयंतकरणेणं अब्भहियवणदवेणं जालालोवियनिरुद्धधूमंधकारभीयो आयवालोयमहंततुंबइयपुन्नकन्नो आकुंचियथोरपीवरकरो भयवसभयंतदित्तनयणो वेगेण महामेहोव पवणोल्लियमहल्लरूवो जेणेव कओ ते पुरा दवग्गिभयभीयहियएणं अवगयतणप्पएसरुक्खो रुक्खोद्देसो दवग्गिसंताणकारणट्ठाए जेणेव मंडले तेणेव पहारेत्थ गमणाए, एक्को ताव एस गमो । तते णं तुम मेहा ! अन्नया कदाइं कमेणं पंचसु ऊउसु समतिकंतेसु गिम्हकालसमयंसि जेट्ठामूले मासे पायवसंघससमुट्टिएणं जाव संवट्टिएसु मियपसुपक्खिसिरीसिवे दिसो दिसिं विप्पलायमाणेसु तेहिं बहहिं हत्थीहि य सद्धिं जेणेव मंडले तेणेव पहारेत्थ गमणाए, तत्थ णं अण्णे बहवे सीहा य वग्घा य विगया दीविया अच्छा य तरच्छा य पारासरा य सरभा य सियाला विराला सुणहा कोला ससा कोकंतिया चित्ता चिल्लला पुवपविट्ठा अग्गिभयविहुया एगयाओ बिलधम्मेणं चिट्ठति, तए णं तुम मेहा! जेणेव से मंडले तेणेव उवागच्छसि २त्ता तेहिं बहूहिं सीहेहिं जाव चिल्ललएहि य एगयओ बिलधम्मेणं चिट्ठसि, तते णं तुम मेहा! पाएणं गत्तं कंडुइस्सामीतिकट्ठ पाए उक्खित्ते तंसिं च णं अंतरंसि अन्नेहिं बलवन्तेहिं सत्तेहिं पणोलिजमणे २ ससए अणुपविढे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org