________________
तते णं तुम मेहा ! गायं कंडुइत्ता पुणरवि पायं पडिनिक्खमिस्सामित्तिकट्टतं ससयं अणुपविढे पाससि २ पाणाणुकंपयाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपयाए सो पाए अंतरा चेव संधारिए, नो चेव ण णिक्खित्ते, तते णं तुम मेहा ! ताए पाणाणुकंपयाए जाव सत्ताणुकंपयाए संसारे परित्तीकते माणुस्साउए निबद्धे, तते णं से वणदवे अड्डातिजातिं रातिदियाइं तं वणं झामेइ २ निहिए उवरए उवसंते विज्झाए यावि होत्था, तते णं ते बहवे सीहा य जाव चिल्लला य तं वणदवं निहियं जाव विज्झायं पासंति २त्ता अग्गिभयविप्पमुक्का तण्हाए य छुहाए य परम्भाहया समाणा मंडलातो पडिनिक्खमंति २सब्बतो समंता विप्पसरित्था, [तए णं ते बहवे हत्थि जाव छुहाए य परब्भाहया समाणा तओ मंडलाओ पडिनिक्खमंति २ दिसो दिसिं विप्पसरित्था,] तए णं तुम मेहा! जुन्ने जराजजरियदेहे सिढिलवलितयापिणिद्धगत्ते दुब्बले किलंते गँजिए पिवासिते अत्थामे अबले अपरक्कमे अचंकमणो वा ठाणुखंडे वेगेण विप्पसरिस्सामित्तिकट्ठ पाए पसारेमाणे विज्जुहते विव रयतगिरिपन्भारे धरणितलंसि सवंगेहि य सन्निवइए, तते णं तव मेहा ! सरीरगंसि वेयणा पाउन्भूता उज्जला जाव दाहवकंतिए यावि विहरसि, तते णं तुम मेहा ! तं उज्जलं जाव दुरहियासं तिन्नि राइंदियाई वेयणं वेएमाणे विहरित्ता एगं वाससतं परमाउं पालइत्ता इहेव जंबुद्दीवे २ भारहे वासे रायगिहे नयरे सेणितस्स रन्नो धारिणीए देवीए कुच्छिसि कुमारत्ताए पच्चायाए । (सूत्रं २७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org