SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ संताणकारणट्ठा सणं जूहेणं महालयं मंडलं घाइत्तएत्तिकट्टु एवं संपेहेसि २ सुहंसुहेणं विहरसि, तते तुमं मेहा ! अन्ना कदाई पढमपाउसंसि महावुट्ठिकार्यसि सन्निवइयंसि गंगाए महानदीए अदूरसामंते बहूहिं हत्थीहिं जाव कलभियाहि य सत्तहि य हत्थिसएहिं संपरिवुडे एगं महं जोयणपरिमंडलं महतिमहालयं मंडलं घाएसि, जं तत्थ तणं वा पत्तं वा कहं वा कंटए वा लया वा वल्ली वा खाणुं वा रुक्खे वा खुवे वा तं सर्व्वं तिखुत्तो आहुणिय एगंते एडेसि २ पाएण उट्ठवेसि हत्थेणं गेण्हसि [२त्ता ] तते गं तुमं मेहा! तस्सेव मंडलस्स अदूरसामंते गंगाए महानदीए दाहिणिल्ले कूले विंझगिरिपायमूले गिरीसु य जाव विहरसि, तते णं मेहा ! अन्नया कदाइ मज्झिमए वरिसारत्तंसि महाविट्टिकायंसि सन्निवइयंसि जेणेव से मंडले तेणेव उवागच्छसि २ दोचंपि तच्चपि मंडलं घाएसि २ एवं चरिमे वासारत्तंसि महाबुद्धिकायंसि सन्निवइयमाणंसि जेणेव से मंडले तेणेव उवागच्छसि २ तच्चपि मंडलघायं करेसि जं तत्थ तणं वा जाव सुहंसुहेणं विहरसि, अह मेहा ! गदभावमि वमाणो कमेणं नलिणिवणविवहणगरे हेमंते कुंदलोद्धउद्धततुसारपउरंमि अतिक्कते अहिणवे गिम्हसमयंसि पत्ते वियट्टमाणेसु वणेसु वणकरेणुविविदिष्णकयपं सुघाओ तुमं उज्यकुसुमकयचामरकन्नपूरपरिमंडियाभिरामो मयवसविगसंतकडतडकिलिन्नगंधमदवारिणा सुरभिजणियगंधो करेणुपरिवारिओ उउसमत्तजणितसोभो काले दिणयरकरपयंडे परिसोसियतरुवरसिहर भीमतरदंसणिजे भिंगाररवंत भेरवरवे णाणाविहपत्तकट्टतणकयवरुद्ध तप Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy