SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ SSSS ज्ञाताधर्मकथाङ्गम्. उत्क्षिप्त| ज्ञाते मे पूर्वभवोदितिः सू. ॥६४॥ २७ इणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवजसि, तते णं तुम मेहा ! वणयरेहिं निवत्तियनामधेजे जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था, तत्थ णं तुम मेहा! सत्तंगपइट्टिए तहेव जाव पडिरूवे, तत्थ णं तुम मेहा ! सत्तसइयस्स जूहस्स आहेवचं जाव अभिरमेत्था, तते णं तुमं अन्नया कयाइ गिम्हकालसमयंसि जेट्ठामूले वणदवजालापलित्तेसु वर्णतेसु सुधूमाउलासु दिसासु जाव मंडलवाएव तते णं परिभमंते भीते तत्थे जाव संजायभए बहूहिं हत्थीहि य जाव कलभियाहि य सद्धिं संपरिबुडे सवतो समंता दिसोदिसिं विप्पलाइत्था, तते णं तव मेहा! तं वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-कहिण्णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे ?, तव मेहा ! लेस्साहिं विसुज्झमाणीहिं अज्झवसाणेणं सोहणणं सुभेणं परिणामेणंतयावरणिजाणं कम्माणं खओवसमेणं ईहापूहमग्गणगवेसणं करेमाणस्स सन्निपुत्वे जातिसरणे समुपजित्था, तते णं तुमं मेहा! एयमद्वं सम्मं अभिसमेसि, एवं खलु मया अतीए दोचे भवग्गहणे इहेव जंबुद्दीवे २ भारहे वासे वियडगिरिपायमूले जाव तत्थ णं महया अयमेयारूवे अग्गिसंभवे समणुभूए, तते णं तुम मेहा! तस्सेव दिवसस्स पुवावरण्हकालसमयंसि नियएणं जूहेणं सद्धिं समन्नागए यावि होत्था, तते णं तुम मेहा! सत्तुस्सेहे जाव स.. निजाइस्सरण चउइंते मेरुप्पभे नाम हत्थी होत्था, तते णं तुझं मेहा अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था-तं सेयं खलु मम इयाणिं गंगाए महानदीए दाहिणिल्लंसि कूलंसि विंझगिरिपायमूले दवग्गि ॥६४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy