________________
पुणरवि कार्य पद्धरिस्सामीतिकट्ठ बलियतरायं पंकसि खुत्ते । तते णं तुमे मेहा ! अन्नया कदाइ एगे चिरनिज्जूढे गयवरजुवाणए सगाओ जूहाओ करचरणदंतमुसलप्पहारेहिं विप्परद्धे समाणे तं चेव महदहं पाणीयं पादेउं समोयरेति, तते णं से कलभए तुमं पासति २ तं पुत्ववेरं समरति २ आसुरुत्ते रुढे कुविए चंडिक्किए मिसिमिसेमाणे जेणेव तुमं तेणेव उवागच्छति २तुमं तिक्खेहिं दंतमुसलेहिं तिक्खुत्तो पिट्ठतो उच्छुभति उच्छुभित्ता पुत्ववेरं निजाएति २ हहतुट्टे पाणियं पियति २ जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए, तते णं तव मेहा! सरीरगंसि वेयणा पाउभवित्था उज्जला विउला तिउला कक्खडा जाव दुरहियासा पित्तजरपरिगयसरीरे दाहवकंतीए यावि विहरित्था । तते णं तुमं मेहा ! तं उज्जलं जाव दुरहियासं सत्तराइंदियं वेयणं वेदेसि सवीसं वाससतं परमाउं पालइत्ता अवसदृदुहहे कालमासे कालं किच्चा इहेव जंबुद्दीवे भारहे वासे दाहिणड्डभरहे गंगाए महाणदीए दाहिणे कूले विंझगिरिपायमूले एगेणं मत्तवरगंधहत्थिणा एगाए गयवरकरेणूए कुच्छिसि गयकलभए जणिते, तते णं सा गयकलभिया णवण्हं मासाणं वसंतमासंमि तुमं पयाया, तते णं तुम मेहा! गम्भवासाओ विप्पमुक्के समाणे गयकलभए यावि होत्था, रतुप्पलरत्तसूमालए जासुमणारत्तपारिजत्तयलक्खारससरसकुंकुमसंझन्भरागवन्ने इहे णिगस्स जूहवइणो गणियायारकणेरुकोत्थहत्थी अणेगहत्यिसयसंपरिवुडे रम्मेसु गिरिकाणणेसु सुहंसुहेणं विहरसि । तते णं तुमं मेहा! उम्मुकबालभावे जोवणगमणुपत्ते जूहव
dain Education International
For Personal & Private Use Only
www.jainelibrary.org