SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ २५ ॥ वरमल्लसोभितसिराओ कालागरूधूषधूवियाओ सिरिसमाणवेसाओ सेयणयगंधहत्थिरयणं दुरूढाओ समाणीओ सकोरिंटमलदामेणं छप्तेणं धरिजमाणेणं चंदप्पभवइरवेरुलियाविमलदंडसं ख कुंदद्गरयअमयमहियफेणपुंजसन्निगासचउचामरवालवीजितंगीओ सेणिएणं रन्ना सद्धिं हत्थिखंधवरगएणं पिट्टओ समगच्छमाणीओ चाउरंगिणीए सेणाए महता हयाणीएणं गयाणिएणं रहाणिएणं पायत्ताणीएणं सङ्घट्टीए सज्जुइए जाव निग्घोसणादियरवेणं रायगिहं नगरं सिंघाडगतियचउक्कचच्चरच उम्मुहमहापहपहेसु आसित्तसित्तमुचियसंमज्जिवलित्तं जाव सुगंधवरगंधियं गंधवहीभूयं अवलोएमाणीओ नागरजणेणं अभिनंदिजमाणीओ गुच्छलयारुक्खगुम्मवल्लिगुच्छओच्छाइयं सुरम्मं वैभारगिरिकडगपायमूलं सवओ समता आहिंडेमाणीओ २ दोहलं विणियंति, तं जइ णं अहमवि मेहेसु अन्भुवगएसु जाव दोहलं विणिज्जामि (सूत्रं १३ ) 'दोहलो पाउ भवित्थ'ति दोहदो - मनोरथः प्रादुर्भूतवान्, तथाहि धनं लब्धारो धन्यास्ता या अकालमेघदोहदं विनयन्तीति योगः 'अम्मयाओ'त्ति अम्बाः पुत्रमातरः, स्त्रिय इत्यर्थः, संपूर्णाः परिपूर्णाः आदेयवस्तुभिः (सपुण्याः) कृतार्था :कृतप्रयोजनाः कृतपुण्याः - जन्मान्तरोपात्तसुकृताः कृतलक्षणाः- कृतफल बच्छरीरलक्षणाः कृतविभवाः - कृतसफलसंपदः सुलब्धं तासां मानुष्यकं - मनुष्यसंबन्धि जन्मनि-भवे जीवितफलं जीवितव्यप्रयोजनं जन्मजीवित फलं, सापेक्षलेऽपि च समास: छान्दसत्वात्, या मेघेषु अभ्युद्गतेषु - अङ्कुरवदुत्पन्नेषु सत्सु एवं सर्वत्र सप्तमी योज्या, अभ्युद्यतेषु वर्द्धितुं प्रवृत्तेषु Jain Education International For Personal & Private Use Only १ उत्क्षिप्तज्ञाताध्य. अकालमे घदोहदः सु. १३ ॥ २५ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy