SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ see ज्ञाताधर्म-1 पूजिता या सा तथा, 'उत्ताणनयणपेच्छणिज्जा' सौभाग्यातिशयादुत्तानैः-अनिमिषैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा १ उत्क्षिकथाङ्गम्. 'पासाईया' चित्तप्रसत्तिकारिणी 'दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं न गच्छति, 'अभिरूपा' मनोज्ञरूपा 'पडिरूवा' साध्य प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति । पूर्णभद्रवतीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे नामं चेहए होत्था। वण्णओ (सूत्रं २) || र्णनं सू.२ | तत्थ णं चंपाए नयरीए कोणिको नाम राया होत्था वण्णओ। (सूत्रं ३) कोणिकवतस्या णमित्यलङ्कारे चम्पाया नगा 'उत्तरपुरस्थिमेत्ति उत्तरपौरस्त्ये उत्तरपूर्वायामित्यर्थः 'दिसीभाए'त्ति दिग्रभागे र्णनं सू.३ पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, 'वण्णओत्ति चैत्यवर्णको वाच्यः, स चायं-'चिराइए पुत्वपुरिसपन्नत्ते' चिरः-चिर-1 काल आदिः-निवेशो यस्य तच्चिरादिक, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञसं-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं 'पुराणे'त्ति चिरादिकखात् पुरातनं 'सहिए' शब्दः-प्रसिद्धिः स संजातो यस्य तच्छब्दितं 'वित्तए' वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं वृत्ति वा आश्रितलोकानां ददाति यत्तद्वत्तिदं 'नाए' न्यायनिर्नायकखात न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति, 'सच्छत्ते सज्झए सघंटे सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं एका पताकामतिक्रम्य या पताका | सातिपताका तया मण्डितं यत्तत्तथा तच्च तच्चेति कर्मधारयः, 'सलोमहत्थे लोममयप्रमार्जनकयुक्तं 'कयवेयय(दि)ए' कृतं वितर्दिकं-रचितवेदिक 'लाउल्लोइयमहिए' लाइयं यद्भूमेश्छगणादिनोपलेपनं उल्लोइयं-कुड्यमालानां सेटिकादिभिः संमृष्टीकरणं ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा, 'गोसीससरसरतचंदणददरदिन्नपंचंगुलितले' गोशीर्षण-सरसरक्तचन्दनेन | ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy