SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ ७४ ॥ उरालेणं तव जाव भासं भासिस्सामीति गिलामि तं अत्थि ता मे उट्ठाणे कम्मे बले वीरिए पुरिसक्कापरक्कमे सद्धा धिई संवेगे तं जाव ता मे अत्थि उट्ठाणे कम्मे बले वीरिए पुरिसगारपरक्कमे सद्धा धिई संवेगे जाव इमे धम्मायरिए धम्मोवदेसए समणे भगवं महावीरे जिणे सुहत्थी विहरति ताव ताव मे सेकलं पापभाया रयणीए जाव तेयसा जलते सूरे समणं ३ वंदित्ता नमसित्ता समणेणं भागगता महावीरेण अन्भणुन्नायस्स समाणस्स सयमेव पंच महवयाइं आरुहित्ता गोयमादिए समणे निग्गंथे निग्गंधीओ यखामेत्ता तहारूवेहिं कडाईहिं थेरेहिं सद्धिं विउलं पवयं २ सणियं सणियं दुरूहित्ता सयमेव मेघणसन्निगासं पुढविसिलापट्ट्यं पडिलेहेत्ता संलेहणाझूसणाए झुसियस्स भत्तपाणपडियाइ क्खितस्स पाओवगयस्स कालं अणवखमाणस्स विहरित्तए, एवं संपेहेति २ कलं पाउपभायाए रयणीए जाव जलते जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं ३ तिक्खुत्तो आदाहिणं पदाहिणं करे २ ता वंदति नम॑सति २ नचासन्ने नातिदूरे सुस्सुसमाणे नर्मसमाणे अभिमुहे विणएणं पंजलियपुडे पज्जुवासति, मेहेत्ति समणे भगवं महावीरे मेहं अणगारं एवं वदासी से पूर्ण तव मेहा ! राओ पुवरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिते जाव समुपज्जित्था - एवं खलु अहं इमेणं ओरालेणं जाव जेणेव अहं तेणेव हवमागए, से णूणं मेहा अट्ठे समट्ठे ?, हंता अस्थि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे अणगारे समणेणं भगवया० अन्भणुन्नाए Jain Education International For Personal & Private Use Only १ उत्क्षिप्त ज्ञाते मेघकुमारस्यानशनं गतिश्च सू. ३०-३१ ॥ ७४ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy