________________
ज्ञाताधर्म
कथाङ्गम्.
॥३०॥
उत्क्षिप्तज्ञाताध्य. अभयप्रतिज्ञा देवाराधनं सू. १५ -१६
देवीए तस्स अकालदोहलस्स बहहिं आएहि य उवाएहिं जाव उप्पत्तिं अविंदमाणे ओहयमणसंकप्पे जाव झियायामि तुमं आगयंपि न याणामि तं एतेणं कारणेणं अहं पुत्ता! ओहय जाव झियामि, तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एयमढे सोचा णिसम्म हट्ट जाव हियए सेणियं रायं एवं वदासी-मा णं तुम्भे ताओ ! ओहयमण जाव झियायह अहण्णं तहा करिस्सामि जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारुवस्स अकालडोहलस्स मणोरहसंपत्ती भविस्सइत्तिकट्ट सेणियं रायं ताहिं इटाहिं कंताहिं जाव समासासेइ, तते णं सेणिए राया अभयेणं कुमारेणं एवं वुत्ते समाणे हद्वतुट्टे जाव अभयकुमारं सकारेति संमाणेति २ पडिविसज्जेति (सूत्रं १५) तते णं से अभयकुमारे सक्कारियसम्माणिए पडिविसजिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २ जेणामेव सए भवणे तेणामेव उवागच्छति २सीहासणे निसन्ने, तते णं तस्स अभयकुमारस्स अयमेयारूवे अन्भत्थिए जाव समुप्पजित्था-नो खलु सक्का माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरहसंपत्तिं करेत्तए णन्नत्थ दिवेणं उवाएणं, अत्थि णं मज्झ सोहम्मकप्पवासी पुत्वसंगतिए देवे महिड्डीए जाव महासोक्खे, तं सेयं खलु मम पोसहसालाए पोसहियस्स बंभचारिस्स उम्मुक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्थमुसलस्स एगस्स अबीयस्स दम्भसंथारोवगयस्स अट्ठमभत्तं परिगिण्हित्ता पुत्वसंगतियं देवं मणसि करेमाणस्स विहरित्तए, तते णं पुत्वसं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org