________________
ज्ञाताधर्मकथाङ्गम्.
॥२०१॥
भवइ ता दलयामि तते णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वृत्ते समाणे तुसिणीए, तते जिणदत्ते स० अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असण ४ उवक्खडावेति २ मित्तणाई आमंतेइ जाव सम्माणित्ता सागरं दारगं पहायं जाव सङ्घालंकारविभूसियं करेइ २ पुरिससहस्सवा - हिणि सीयं दुरूहावेति २ मित्तणाइ जाव संपरिवुडे सहिडीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मज्झमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पचोरुहति २ सागरगं दारगं सागरदत्तस्स सत्य उवणेति, तते णं सागरदत्ते सत्थवाहे विपुलं असण ४ उवक्खडावेइ २ जाव सम्माणेसागरगं दारगं समालियाए दारियाए सद्धिं पहयं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २ होमं करावेति२ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हाविंति (सूत्रं ११० ) तते णं सागरदारए समालियाए दारि०इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अद्वितराए चैव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवसवसे तं मुहुत्तमित्तं संचि इति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असण४ पुप्फवत्थ जाव सम्माणेत्ता पडिविसज्जति, तते णं सागरए दारए समालियाए सद्धिं जेणेव वासघरे तेणेव उवा० २ सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जइ, तते णं ते सागरए दा० सूमालियाए दा० इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं चैव अंगफासं पञ्चशुभ
Jain Education International
For Personal & Private Use Only
१६ अपरकङ्काज्ञाता. सागरत्यागः
सू. १११
॥२०१॥
www.jainelibrary.org