________________
वमाणे विहरति, तते णं से सागरए अंगफासं असहमाणे अवसबसे मुहत्तमित्तं संचिट्ठति, सते णं से सागरदारए सूमालियं दारियंसुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उद्वेतिर जेणेव सए सयणिजे तेणेव उवा० २ सयणीयंसि निवजइ, तते णं सूमालिया दारिया तओ मुहुर्ततरस्स पडिबुद्धा समाणी पतिवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिमाउ उट्ठति २ जेणेव से सयणिज्जे तेणेव उवागच्छति २ सागरस्स पासे गुवजइ, तते णं से सागरदारए सूमालियाए दारि० दुचंपि इम एयारूवं अंगफासं पडिसंवेदेति जाव अकामए अवसवसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिजाओ उठेइ २ वासघरस्स दारं विहाडेति २ मारामुक्के विव काए जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए (सूत्रं १११) तते णं सूमालिया दारिया ततो मुहुत्तरस्स पडिबुद्धा पतिवया जाव अपासमाणी सयणिज्जाओ उद्वेति सागरस्स दा० सबतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ २ एवं व०-गए से सागरेत्तिकट्ठ ओहयमणसंकप्पा जाव झियायइ, तते णं सा भद्दा सत्यवाही कल्लं पाउ० दासचेडियं सहावेति २ एवं व०-गच्छह णं तुमं देवाणुप्पिए ! वहुवरस्स मुहसोहणियं उवणेहि, तते णं सा दासचेडी भद्दाए एवं वुत्ता समाणी एयमढे तहत्ति पडिसुणंति, मुहधोवणियं गेण्हति २ जेणेव वासघरे तेणेव उवागच्छति २ सूमालियं दारियं जाव झियायमाणिं पासति २ एवं व०-किन्नं तुमं देवाणु ! ओहयमणसंकप्पा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org