________________
ज्ञाताधर्मकथानम्.
१६ अपरकङ्काज्ञा
ता.द्रमक
॥२०२॥
कृतस्त्यागः सू.११२
जाव झियाहिसि?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं व०-एवं खलु देवा ! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उठेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहुत्तरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकटु ओहयमण जाव झियायामि, तते णं सा दासचेडी सूमालियाए दारि० एयमढे सोचा जेणेव सागरदत्ते तेणेव उवागच्छइ २त्ता सागरदत्तस्स एयमढं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयमढे सोचा निसम्म आसुरुत्ते जेणेव जिणदत्तसत्थवाहगिहे तेणेव उवा०२ जिणद० एवं व०-किण्णं देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसंवा जन्नं सागरदारए सूमालियं दारियं अदिट्टदोसं पइवयं विप्पजहाय इहमागओ बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदत्ते सागरदत्तस्स एयमढे सोचा जेणेव सागरए दारए तेणेव उवा०२ सागरयं दारयं एवं व०-दुदु णं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हवमागते, तेणं तं गच्छह णं तुमं पुत्ता! एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिणदत्तं एवं व०-अवि याति अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थोवाडणं वा गिद्धापिटुं वा पञ्चज्जं वा विदेसगमणं वा अन्भुवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुडुंतरिए सागरस्स एयमझु निसामेतिर लजिए विलीए विड़े जिणदत्तस्स गिहातो पडिनिक्खमइ
॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org