________________
जेणेव सए गिहे तेणेव उवा० २ सुकुमालियं दारियं सहावेइ २ अंके निवेसेह २ एवं व०किणं तव पुत्ता ! सागरएणं दारएणं मुक्का ?, अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इट्ठाहिं वग्गूहिं समासासेइ २ पडिविसज्जेइ । तए णं से सागरदत्ते सत्थ० अन्नया उपिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति, तते
से सागरदत्ते एवं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडगमल्लगघडगहत्थगयं मच्छियासहस्सेहिं जाव अन्निज्ज़माणमग्गं, तते णं से सागरदत्ते कोडुंबियपुरिसे सहावेति २ एवं व० - तुभे णं देवा० ! एयं दमगपुरिसं विउलेणं असण४पलो भेहि२गिहं अणुप्प वेसेह २ खंडगमल्लगं खंडघडगं ते एगंते एडेह २ अलंकारियकम्मं कारेह २ पहायं कयबलि० जाव सवालंकारविभूसियं करेह २ मणुण्णं असण ४ भोयावेह २ मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुर्णेति २ जेणेव से दमगपुरिसे तेणेव उवा० २त्ता तं दमगं असणं उवप्पलोमे॑ति २ ता सयं सिंहं अणुपवेसिंति२ तं खंडगमल्लगं खंडगघडगं च तस्स दमगपुरिसस्स एगंते एडंति, तते णं से दमगे तं खंडमल्लगंसि खंडघडगंसि य एगंते एडिज माणसि महयार सद्देणं आरसति, तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसिय सदं सोचा निसम्म कोडुंबिय पुरिसे एवं व० - किण्णं देवाणु० ! एस दमगपुरिसे महया२सद्देणं आरसति ?, तते णं ते कोडुंबियपुरिसा एवं व० - एस णं सामी ! तंसि खंड मल्लगंसि खंडघडगंसि एगंते एडिजमाणंसि महया २सद्देणं आरसह,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org