________________
ज्ञाताधर्म
१६ अपर
कथाङ्गम्.
॥२०॥
ता.द्रमककृतस्त्याग: सू. ११२
ततेणं से सागरदत्ते सत्थ. ते कोडुंबियपुरिसे एवं व०-मा णं तुम्भे देवा० ! एयस्स दमगस्सतं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेव ठविति, तए णं ते कोडुंबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति अभंगिए समाणे सुरभिगंधुत्वदृणेणं गायं उबदिति २ उसिणोदगगंधोदएणं सीतोदगेणं पहाणेति पम्हलसुकुमालगंधकासाईए गायाई लूहंति २ हंसलक्खणं पट्टसाडगं परिहंति २ सवालंकारविभूसियं करेंति २ विउलं असण ४ भोयातिर सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सबालंकारभूसियं करित्ता तं दमगपुरिसं एवं व०-एस णं देवा. मम धूया इट्ठा एवं णं अहं तव भारियत्ताए दलामि भदियाए भद्दतो भविज्जासि, तते णं से दमगपुरिसे सागरदत्तस्स एयमझु पडिसुणेति २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसति सूमालियाए दा० सद्धिं तलिगंसि निवज्जइ, तते णं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्स जाव सयणिज्जाओ अन्भुट्ठति २ वासघराओ निग्गच्छति २ खंडमल्लगं खंडघडं च गहाय मारामुक्के विव काए जामेव दिसं पाउन्भूए तामेव दिसं पडिगए, तते णं सा सूमालिया जाव गए णं से दमगपुरिसेत्तिकटु ओहयमण जाव झियायति (सूत्रं ११२) तते णं सा भद्दा कल्लं पाउदासचेडि सद्दावेति २ एवं वयासी जाव सागरदत्तस्स एयमढ निवेदेति, तते णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासहरे तेणेव उवा० २
॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org