SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ ४८ ज्ञाताधर्म योजितौ यौ तौ तथा ताभ्यां, ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः, समखुरवालधानौ-समानशफकथाङ्गम्. RI पुच्छौ समे-तुल्ये लिखिते-शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्तौ तथा, ततः कर्मधारयः, ताभ्यां, वाचनान्तरे 'जंबूण-18 जाते उद्या यमयकलावजुत्तपइविसिट्टएहि' जम्बूनदमयौ-सुवर्णमयौ कलापौ-कण्ठाभरणविशेषौ योके च-यूपेन सह कण्ठसंयमनरज्जू श्रीअनु॥१३॥ प्रतिविशिष्टे ययोस्तौ च तथा ताभ्यां, रजतमयौ-रूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके-कासिकसूत्रदवरकमय्यौ वरक | भवः सू. नकखचिते ये नस्ते-नासिकान्यस्तरज्जुके तयोः प्रग्रहेण-रश्मिना अवगृहीतकौ-बद्धौ यौ तथा ततः कर्मधारयोऽतः ताभ्यां, ७ अण्डनीलोत्पलकृतापीडाभ्यां आपीड:-शेखरः, प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचना-1 कगुहः सू. न्तरेऽधिकमिदं 'सुजातजुगजुत्तउज्जुगपसत्थसुविरइयनिम्मिय'ति तत्र सुजातं-सुजातदारुमयं युगं-यूपः युक्तं-संगतं ऋजुकं-सरलं प्रशस्तं-शुभं सुविरचितं-सुघटितं निम्मितं-निवेशितं यत्र तत्तथा, युक्तमेव-सम्बद्धमेव प्रवहणं-यानं परिदक्षगत्रीत्यर्थः "किन्ते जाव सिरी'त्यादि व्याख्यातं धारिणीवर्णके। तते णं ते सत्यवाहदारगा पुत्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमंति २ हत्थसंगेल्लीए सुभूमिभागे बहसु आलिघरएसु य कयलीघरेसु य लयाघरएसु य अच्छणघरएसु य पेच्छणघरएसु य पसाहणघरएसु य मोहणघरएसु य सालघरएसु य जालघरएसु य कुसुमघरएसु य उजाणसिरिं पच्चणुभवमाणा विहरंति (सूत्रं ४७) तते णं ते सत्यवाहदारया जेणेव से मालुयाकच्छए तेणेव पहारेत्थ गमणाए,तते णंसावणमऊरी ते सत्यवाहदारए एजमाणे पासति २ भीया ॥२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy