________________
ज्ञाताधर्म
कथाङ्गम्.
२धमेकथाश्रुतस्कन्धः
॥२४८॥
ण्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पवेसाई मंगल्लातिं वत्थातिं पवर परिहिया अप्पमहग्घाभरणालंकियसरीरा चेडियाचकवालपरिकिण्णा सातो गिहातो पडिणिक्खमति २ जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवा०२ धम्मियं जाणपवरं दुरूढा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पज्जुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महतिमहालयाए परिसाए धम्मं कहेइ, तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्मं सोचा णिसम्म हह जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति २ एवं व०-सद्दहामि णं भंते! णिग्गंथं पावयणं जाव से जहेयं तुम्भे वयह, जं णवरं देवा! अम्मापियरो आपुच्छामि,तते णं अहं देवाणुप्पियाणं अंतिए जाव पव्वयामि, अहासुहं देवा०!, तते णं सा काली दारिया पांसेणं अरहया पुरिसादाणीएणं एवं वुत्ता समाणी हट्ट जाव हियया पासं अरहं वंदति २ तमेव धम्मियं जाणप्पवरं दुरुहति २ पासस्स अरहओ पुरिसादाणीयस्स अंतियातो अंबसालवणाओ चेइयाओ पडिणिक्खमति २ जेणेव आमलकप्पा नयरी तेणेव उवा० २ आमलकप्पं णयरिं मज्झमज्झेणं जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवा० २ धम्मियं जाणपवरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवा०२ करयल एवं व०एवं खलु अम्मयाओ! मए पासस्स अरहतो अंतिए धम्मे णिसंते सेविय धम्मे इच्छिए पडिच्छिए
॥२४८॥
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org