SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ जेणेव पञ्चत्थिमिल्ले वणसंडे तेणेव उवा०२ जाव विहरति, तते णं ते मागंदिय० तत्थवि सतिं वा जाव अलभ० अण्णमण्णं एवं वदासी-एवं खलु देवा ! अम्हे रयणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया! सक्कस्स वयणसंदेसेणं सुट्टिएण लवणाहिवइणाजावमाणं तुम्भं सरीरगस्स वावत्तीभविस्सति तं भवियत्वं एत्थ कारणेणं, तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तएत्तिकट्ठ अण्णमपणस्स एतमढे पडिसुणेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए, तते णं गंधे निद्धाति से जहा नामए अहिमडेति वा जाव अणि?तराए चेव, तते णं ते मागंदियदारया तेणं असुभेणं गंधेणं अभिभूया समाणा सरहिं २ उत्तरिजेहिं आसातिं पिहेंति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव उवागया तत्थ णं महं एगं आघातणं पासंति २ अहियरासिसतसंकुलं भीमदरिसणिज्जं एगं च तत्थ 'सलाइतयं पुरिसं कलुणातिं विस्सराति कट्ठाति कुवमाणं पासंति, भीता जाव संजातभया जेणेव से सला- . तियपुरिसे तेणेव उवागच्छंति २तं सूलाइयं एवं वदासी-एस णं दे० ! कस्साघयणे तुमं च णं के कओ वा इहं हवमागए केण वा इमेयारूवं आवतिं पाविए ?, तते णं से सूलातियए पुरिसे मागंदियदारए एवं वदासी-एस णं देवाणु ! रयणदीवदेवयाए आघयणे अहण्णं देवाणुप्पिया! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ कागंदीए आसवाणियए विपुलं पणियभंडमायाए पोतवहणेणं लवणसमुदं ओयाए, तते णं अहं पोयवहणविवत्तीए निब्बुड्डभंडसारे एगं फलगखंडं आसाएमि, तते णं अहं उवुज्झमाणे २ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy