________________
ज्ञाताधर्म- कथानम्. ॥१६२॥
तत्स्वरूपखात् जटिल:-स्कन्धदेशे केसरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटश्च-विस्तीर्णो यः स्फटा- ९माकटोपः-फप्पासंरम्भः तत्करणे दक्षो यः स तथा, 'लोहागरधम्ममाणधमधमेतघोसे' लोहाकरे ध्मायमानं-अग्निना ताप्य-न्दीज्ञाता. मानं लोहमिति गम्यते तस्येव यद्धमधमायमानो-धमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः-शब्दो यस्य स तथा, 'अणागलि- हितोपदेयचंडतिवरोसे अनर्गलितः-अनिवारितोऽनाकलितो वा-अप्रमेयश्चण्डतीव्रः-अत्यर्थतीतो रोपो यस्य स तथेति, 'समुहिं शावाप्तिः तुरियं चवलं धमंत ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिं-कौलेयकस्येव भषणता खरितचपलं-अतिचदुलतया धमन्शब्दं कुर्वन्नित्यर्थः॥ तए णं ते मागंदियदारया तओ मुहुत्तरस्स पासायवडिंसए सई वा रतिं वा धिति वा अलभमाणा अण्णमण्णं एवं वदासी-एवं खलु देवा ! रयणद्दीवदेवया अम्हे एवं वदासी-एवं खलु अहं सक्कवयणसंदेसेणं सुट्टिएणं लवणाहिवइणा जाव वावत्ती भविस्सइ, तं सेयं खलु अम्हं देवाणुप्पिया! पुरच्छिमिल्ले वणसंडं गमित्तए, अण्णमण्णस्स एयमé पडिसुणेति २ जेणेव पुरच्छिमिल्ले वणसंडे तेणेव उवागच्छति २ तत्थ णं वावीसु य जाव अभिरममाणा आलीघरएसु य जाव विहरंति, तते णं ते
॥१६२॥ मागंदियदारया तत्थवि सई वा जाव अलभमाणा जेणेव उत्तरिले वणसंडे तेणेव उवा० २ तत्थ णं वावीसु य जाव जालीघरएसु य विहरंति, तते णं ते मागंदियदारया तत्थवि सतिं वा जाव अलभ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org