SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ मानि कर्णिकाराणि-कर्णिकारस अशोकानि चाशोकस्य तान्येव मुकुट-किरीटं यस्य स तथा, उच्छ्रितं-उन्नतं तिलकबकुलानितिलकबकुलकुसुमानि तान्येवातपत्रं-छत्रं यस्य स तथा, वसन्त ऋतुर्नेरपतिः स्वाधीनः प्रतीतम् ॥१॥ तत्र च पाटलाशिरीपाणिपाटलाशिरीषकुसुमानि तान्येव सलिलं यत्र स तथा मल्लिका-विचकिलो वासन्तिका-लताविशेषः तत्कुसुमानि मल्लिकावासन्तिकानि तान्येव धवला-सिता वेला-जलवृद्धिर्यस्य स तथा, शीतलः सुरभिश्व योऽनिलो वायुः स एव मकरचरितं यत्र स तथा, इह चानिलशब्दस्य अकारलोपः प्राकृतखात् 'अरण्णं रण्णं अलायं लाउयमित्यादिवत् ग्रीष्मऋतुसागरः खाधीन इति । 'उग्गविसे' इत्यादि, उग्रं दुर्जरखाद्विपं यस्य स उग्रविषः, एवं सर्वत्र,नवरं चण्डं झगिति व्यापकखात् , पाठान्तरे तु 'भोगविसे' इति तत्र भोगः शरीरं स एव विषं यस्येति, घोरं परम्परया पुरुषसहस्त्रस्यापि घातकखात् , महत् जम्बूद्वीपप्रमाणशरीरस्यापि विषतयाऽऽभवनात , कायान्-शरीराणि शेषाहीनामतिक्रान्तोऽतिकायः, अत एव महाकायः, "जहा तेयनिसग्गे'ति शेषविशेषणानि यथा गोशालकचरिते तथेहाध्येतव्यानीत्यर्थः, तानि चैतानि 'मसिमहिसमूसाकालगे' मपी च महिषश्च मूषा च-वर्णादितापनभाजनविशेषः इति द्वन्द्वः एता इव कालको यःस तथा, नयणविसरोसपुण्णों नयनविषेण-दृष्टिविषेण रोषेण च पूर्ण इत्यर्थः, ['अंजणपुंजनिगरप्पगासे' कजलपुञ्जानां निकर इव प्रकाशते यः स तथा रक्तच्छे जमलजुयलचंचलचलंतजीहे' यमलंसहवर्ति युगलं-द्वयं चञ्चलं च यथा भवत्येवं चलन्त्योः -अतिचपलयोर्जिह्वयोर्यस्य स तथा, 'धरणितलवेणिभूए' धरणीतलस्य वेणीभूतो-वनिताशिरसः केशबन्धविशेष इव यः कृष्णखदीर्घनश्लक्ष्णवपश्चाद्भागवादिसाधात् स तथा, उक्कडफुडकुडिलजडिलकक्खडविगडफडाडोधकरणदच्छे' उत्कटो बलवताऽन्येनाध्वंसनीयवात् स्फुटो-व्यक्तः प्रयत्नविहितखात् कुटिल: dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy