SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. कूर्मज्ञातं सू. ५१ ॥९७॥ समन्ता उच्चतेंति परियत्तेति आसारैति संसारेति चालेंति घटेति फंदेति खोभेति नहोहिं आलंपति तेहि य अक्खोडेंति नो चेव णं संचाएंति तेसिं कुम्मगाणं सरीरस्स आबाहं वा पवाहं वा वाबाहं वा उप्पाएत्तए छविच्छेयं वा करेत्तए, तते णं ते पावसियालया एए कुम्मए दोचंपि तचंपि सघतो समंता उच्चतेति जाव नो चेव णं संचाएन्ति करेत्तए, ताहे संता तंता परितंता निविना समाणा सणियं २ पच्चोसकेंति एगंतमवक्कमंति निचला निप्पंदा तुसिणीया संचिट्ठति, तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगते दूरंगए जाणित्ता सणियं २ एगं पायं निच्छुभति, तते णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं नीणियं पासंति २ ताए उक्किट्ठाए गईए सिग्धं चवलं तुरियं चंडं जतिणं वेगितं जेणेव से कुम्मए तेणेव उवागच्छंति २ तस्स णं कुम्मगस्स तं पायं नखेहिं आलंपति दंतेहिं अक्खोडेंति ततो पच्छा मंसंच सोणियं च आहारेंति २ तं कुम्मगं सवतो समंता उच्चतंति जाव नो चेव णं संचाइन्ति करेत्तए ताहे दोचंपि अवक्कमति एवं चत्तारिवि पाया जाव सणियं २ गीवं णीणेति, तते णं ते पावसियालगा तेणं कुम्मएणं गीणीणियं पासंति २ सिग्धं चवलं ४ नहेहिं दंतेहिं कवालं विहाडेंति २ तं कुम्मगं जीवियाओ ववरोवेंति २ मंसं च सोणियं च आहारेंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वा २ आयरियउवज्झायाणं अंतिए पञ्चतिए समाणे पंच(से) इंदिया अगुत्ता भवंति से णं इह भवे चेव बहूणं समणाणं ४ हीलणिज्जे परलोगेऽविय णं आगच्छति बहूणं दंडणाणं जाव अणुपरि ॥९७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy