SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ यहति, जहा से कुम्मए अगुत्तिंदिए, तते णं ते पावसियालगा जेणेव से दोचए कुम्मए तेणेव उवागच्छति २ तं कुम्मगं सङ्घतो समंता उघतेंति जाव दंतेहिं अक्खुडेंति जाव करेत्तए, तते णं ते पावसियालगा दोचंपि तच्चपि जाव नो संचाएन्ति तस्स कुम्मगस्स किंचि आबाहं वा विवाहं वा जाव छविच्छेयं वा करेत्तए ताहे संता तंता परितंता निधिन्ना समाणा जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, तते णं से कुम्मए ते पावसियालए चिरंगए दूरगए जाणित्ता सणियं २ गीवं नेणेति २ दिसावलोयं करेइ २ जमगसमगं चत्तारिवि पादे नीणेति २ताए उक्किट्ठाए कुम्मगईए वीइवयमाणे २ जेणेव मयंगतीरद्दहे तेणेव उवागच्छइ २ मित्तनातिनियगसयण संबंधिपरियणेणं सद्धिं अभिसमन्नागए यावि होत्था, एवामेव समणाउसो ! जो अहं समणो वा २ पंच से इंदियातिं गुत्तातिं भवंति जाव जहा उसे कुम्मए गुतिदिए । एवं खलु जंबू ! समणेणं भगवया महावीरेणं चउत्थस्स नायज्झयणस्स अयमद्वे पण्णत्तेत्ति बेमि ॥ (सूत्रं ५१ ) चउत्थं नायऽज्झयणं समत्तं ॥ ४ ॥ 'जई'त्यादि, सुगमं सर्वं, नवरं 'मयंगतीरद्द हे 'त्ति मृतगङ्गातीरहद : मृतगङ्गा यत्र देशे गङ्गाजलं व्यूढमासीदिति, 'आनुपूर्व्येण' परिपाट्या सुष्ठु जाता वप्राः - तटा यत्र स तथा गम्भीरं - अगाधं शीतलं जलं यत्र स तथा ततः पदद्वयस्य कर्मधारयः, कचिदिदमधिकं दृश्यते ' अच्छविमलसलिल पलिच्छने प्रतीतं नवरं भृतत्वात्प्रतिच्छन्नः - आच्छादितः कचित्तु 'संछन्ने 'त्यादि - सूचनादिदं दृश्यं संछन्न पउमपत्तभिसमुणाले ' संछन्नानि - आच्छादितानि पत्रैः पत्रैश्च - पद्मिनीदलैः विशानि - पद्मिनीमूलानि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy