________________
ज्ञाताधर्मकथाङ्गम्.
॥४७॥
मुंडे भवित्ताणं आगारातो अणगारियं पञ्चइत्तए, तते णं सा धारिणी देवी तमणिटुं अकंतं अप्पियं अम- |१उत्क्षिप्तगुन्नं अमणामं असुयपुत्वं फरुसं गिरं सोचा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया-पुत्तदुक्खणं
ज्ञाते दीअभिभूता समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा
क्षानुमति
याचना करयलमलियत्व कमलमाला तक्खणउलुगदुब्बलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसण
सू. २३ पडंतखुम्मियसंचुन्नियधवलवलयपन्भट्ठउत्तरिजा सूमालविकिन्नकेसहत्था मुच्छावसणहचेयगरुई परसुनियत्तव चंपकलया निवत्तमहिमव इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सवंगेहिं धसत्ति पडिया, ततेणं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निधावियगायलट्ठी उक्खेवणतालवंटवीयणगजणियवाएणं सफसिएणं अंतेउरपरिजणणं आसासिया समाणी मुत्तावलिसन्निगासपवडंतअंसुधाराहिं सिंचमाणी पओहरे कलुणविमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमारं एवं वयासी-(सूत्रं २३)
'सद्दहामी'त्यादि, श्रद्दधे-अस्तीत्येवं प्रतिपद्ये नैर्ग्रन्थं प्रवचन-जैन शासनं, एवं पत्तियामिति प्रत्ययं करोम्यत्रेति भावः, रोचयामि करणरुचिविषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तं भवति ?-अभ्युत्तिष्ठामि अभ्युपगच्छामीत्यर्थः, तथा एवमेवैतत् | । यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति ?-अवितथं सत्यमित्यर्थः, अत 'इच्छिए'इत्यादि प्राग्वत् ,
॥४७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org