________________
महावीरं तिक्खुत्तो आदाहिणं पदाहिणं करेति २वंदति नमसइ २ एवं वदासी-सद्दहामि गं भंते ! णिग्गंथं पावयणं एवं पत्तियामि णं रोएमि णं अन्भुट्टेमि णं भंते ! निग्गथं पावयणं एवमेयं भंते ! तहमेयं अवितहमेयं इच्छितमेयं पडिच्छियमेयं भंते ! इच्छितपडिच्छियमयं भंते! से जहेव तं तुम्मे वदह जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ता णं पच्चइस्सामि, अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह, तते णं से मेहे कुमारे समणं ३ वंदति नमसति २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छति २त्ता चाउग्घंटे आसरहं दूरूहति २ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति २त्ता चाउरघंटाओ आसरहाओ पच्चोरूहति २ जेणामेव अम्मापियरो तेणामेव उवागच्छति २त्ता अम्मापिऊणं पायवडणं करेति २ एवं वदासी-एवं खलु अम्मयाओ! मए समणस्स भगवतो महावीरस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं तस्स मेहस्स अम्मापियरो एवं वदासी-धन्नेसि तुमं जाया! संपुन्नो० कयत्थो० कयलक्खणोऽसि तुमं जाया! जन्नं तुमे समणस्स ३ अंतिए धम्मे णिसंते सेवि यते धम्मे इच्छिते पडिच्छिते अभिरुइए, तते णं से मेहे कुमारे अम्मापियरो दोचंपि तचंपि एवं वदासीएवं खलु अम्मयातो! मए समणस्स ३ अंतिए धम्मे निसंते सेवि य मे धम्मे० इच्छियपडिच्छिए अभिरुइए तं इच्छामि णं अम्मयाओ! तुन्भेहिं अब्भणुनाए समाणे समणस्स भगवतो महावीरस्स अंतिए
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org