SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उत्क्षिप्तज्ञाते मेघकुमारप्रतिबोधः सू. २२ ज्ञाताधर्म- लियाए परिसाए मज्झगए विचित्तं धम्ममातिक्खति जहा जीवा बझंति मुच्चंति जह य संकिलिस्संति कथाङ्गम्. धम्मकहा भाणियव्वा जाव परिसा पडिगया (सूत्रं २२) 'चाउग्घंटं आसरह ति चतस्रो घण्टा अवलम्बमाना यसिन् स तथा, अश्वप्रधानो रथोऽश्वरथः, युक्तमेव अश्वादिभिरिति, ॥४६॥ 'दूरूढे'त्ति आरूढः 'महया इत्यादि महद् यत् भटानां चटकरं वृन्दं विस्तारवत्समृहस्तल्लक्षणो यः परिवारस्तेन संपरिवृतो यः स तथा । जृम्भकदेवास्तिर्यग्लोकचारिणः 'ओवयमाणे'त्ति अवपततो-व्योमाङ्गणादवतरतः 'उप्पयंतेत्ति भूतलादुत्पततो 1 दृष्ट्वा 'सचित्ते'त्यादि सचित्तानां द्रव्याणां पुष्पताम्बूलादीनां 'विउसरणयाए'त्ति व्यवसरणेन व्युत्सर्जनेनाचित्तानां द्रव्या णामलङ्कारवस्त्रादीनामव्यवसरणेन-अव्युत्सर्जनेन, कचिद्वियोसरणयेति पाठः, तत्र अचेतनद्रव्याणां छत्रादीनां व्युत्सर्जनेन परिहारेण, उक्तं च-'अवणेइ पंच ककुहाणि रायवरवसभचिंधभूयाणि । छत्तं खग्गोवाहण मउडं तह चामराओ य ॥१॥ति एका शाटिका यमिंस्तत्तथा तच्च तदुत्तरासङ्गकरणं च-उत्तरीयस्य न्यासविशेषस्तेन, चक्षुःस्पर्शे-दर्शने अञ्जलिप्रग्रहेण-हस्तजोटनेन मनस एकत्रकरणेन एकाग्रखविधानेनेति भावः, कचिदेगत्तभावेणंति पाठः, अभिगच्छतीति प्रक्रमः 'महइमहालयाए'त्ति महातिमहत्याः धर्म-श्रुतचारित्रात्मकं आख्याति, स च यथा जीवा बध्यन्ते कर्मभिः मिथ्याखादिहेतुभिर्यथा मुच्यन्ते तैरेव ज्ञानाद्यासेवनतः यथा संक्लिश्यन्ते अशुभपरिणामा भवन्ति तथा आख्यातीति, इहावसरे धर्मकथा उपपातिकोक्ता भणितव्या, अत्र च बहुम्रन्थ इति न लिखितः। तते णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हहतढे समणं भगवं ॥४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy