________________
'इच्छिए 'त्ति इष्टः, 'पडिच्छिए 'ति पुनः पुनरिष्टः भावतो वा प्रतिपन्नः अभिरुचितः - स्वादुभावमिवोपगतः 'आगाराओ' ति गेहात् निष्क्रम्यानगारितां - साधुतां प्रव्रजितुं मे, 'मणोमाणसिएणं' ति मनसि भवं यन्मानसिकं तन्मनो मानसिकं तेन अबहिवृत्तिनेत्यर्थः, तथा स्वेदागताः - आगतस्वेदा रोमकूपा येषु तानि स्वेदागतरोमकूपाणि, तत एव प्रगलन्ति-क्षरन्ति विलीनानि चक्लिन्नानि गात्राणि यस्याः सा तथा शोकभरेण प्रवेपिताङ्गी - कम्पितगात्रा या सा तथा, निस्तेजा, दीनस्येव - विमनस इव वदनं वचनं वा यस्याः सा तथा, तत्क्षणमेव प्रव्रजामीति वचनश्रवणक्षणे एव अवरुग्णं - म्लानं दुर्बलं च शरीरं यस्याः सा तथा, लावण्येन शून्या लावण्यशून्या निश्छाया - गतश्रीका च या सा तथेति, पदचतुष्टयस्य कर्मधारयः, दुर्बलत्वात् प्रशिथिलानि भूषणानि यस्याः सा तथा, कृशीभूतबाहुत्वात्पतन्ति - विगलन्ति खुम्मियत्ति-भूमिपतनात् प्रदेशान्तरेषु नमितानि चूर्णितानि च - भूपातादेव भग्नानि धवलवलयानि यस्याः सा तथा, प्रभ्रष्टमुत्तरीयं च यस्याः सा तथा ततः पदत्रयस्य कर्मधारयः, सुकुमारो विकीर्णः केशहस्तः - केशपाशो यस्याः सा तथा, मूर्च्छावशानष्टे चेतसि सति गुद्द - अलघुशरीरा या सा तथा, परशुनिकृत्तेव चम्पकलता कुट्टिमतले पतितेति संबन्धः, निवृत्तमहेवेन्द्रयष्टिः - इन्द्रकेतुर्वियुक्तसन्धिबन्धना-लथीकृतसन्धाना धसतीत्यनुकरणे ससंभ्रमं व्याकुलचित्ततया 'उवत्तियाए' ति अपवर्त्तितया क्षिप्तया खरितं शीघ्रं काश्चनभृङ्गारमुखविनिर्गता या शीतलजलवि - मलधारा तथा परिषिच्यमाना निर्वापिता शीतलीकृता गात्रयष्टिर्यस्याः सा परिषिच्यमाननिर्वापितगात्रयष्टिः, उत्क्षेपको - वंशदलादिमयो मुष्टिग्राह्यो दण्डमध्यभागः तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं पत्तछोट इत्यर्थः, तदाकारं वा चर्ममयं वीजनकं तु-वंशादिमयमेवान्तर्ग्राह्यदण्डं एतैर्जनितो यो वातस्तेन 'सफुसिएणं' सोदकबिन्दुना अन्त: पुरजनेन समाश्वासिता सती मुक्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org