________________
ज्ञाताधर्मकथाङ्गम्.
ज्ञाते दी
॥४८॥
साहित्तते तं भुजाहिता
वलीसन्निकाशा याः प्रपतन्त्योऽश्रुधारास्ताभिः सिञ्चन्ती पयोधरी, करुणा च विमनाश्च दीना च या सा तथा, रुदन्ती-साधुपातं शब्दं विदधाना क्रदन्ती-ध्वनिविशेषेण तेपमाना-स्वेदलालादि क्षरन्ती शोचमाना-हृदयेन विलपन्ती-आर्सवरेण ।
तुमंसि णं जाया! अम्हं एगे पुत्ते इट्टे कंते पिए मणुन्ने मणामे थेन्जे वेसासिए सम्मए बहुमए अणुमए क्षायां माभंडकरंडगसमाणे रयणे रयणभूते जीवियउस्सासय हिययाणंदजणणे उंवरपुष्पं व दुल्लभे सवणयाए तापितकिमंग पुण पासणयाए?णो खलु जाया! अम्हे इच्छामो खणमवि विप्पओगं सहित्तते तं भुंजाहि ताव
| रोधः जाया! विपुले.माणुस्सएकामभोगे जाव ताव वयं जीवामो तओ पच्छा अम्हहिं कालगतेहिं परिणयवए
18 सू. २४ वड्डियकुलवंसतंतुकमि निरावयक्खे समणस्स भगवओ महावीरस्स अंतिए मुंडे भवित्ता आगारातो अणगारियं पवइस्ससि । तते णं से मेहे कुमारे अम्मापिऊहिं एवं वुत्ते समाणे अम्मापियरो एवं वदासीतहेव णं तं अम्मतायो! जहेव णं तुम्हे ममं एवं वदह तुमंसि णं जाया! अम्हं एगे पुत्ते तं चेव जाव निरावयक्खे समणस्स ३ जाव पवइस्ससि, एवं खलु अम्मयाओ! माणुस्सए भवे अधुवे अणियए असासए वसणसउवद्दवाभिभूते विज्जुलयाचंचले अणिचे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निभे संझन्भरागसरिसे सुविणदंसणोवमे सडणपडणविद्धंसणधम्मे पच्छा पुरं च णं अवस्स विप्पजहणिज्जे ॥४८॥ से केणं जाणति अम्मयाओ! के पुत्विं गमणाए के पच्छा गमणाए, तं इच्छामि णं अम्मयाओ! तुम्भेहिं अन्भणुनाते समाणे समणस्स भगवतो. जाव पवतित्तए, तते णं तं मेहं कुमारं अम्मापियरो
में पवइस्ससि । ततपयले समणस्स भगवाामो तओ पच्छा
Join Education International
For Personal & Private Use Only
www.jainelibrary.org