________________
धारिण्याः स्वप्नःसूत्र
ज्ञाताधर्मलं'उच्छ्रितम्-ऊर्द्ध नीतं सुनिर्मितं सुष्टु भंगुरतया न्यस्तं सुजातं सद्गुणोपपेततया आस्फोटितं भुवि लाङ्गुलं-पुच्छं येन स तथा कथाङ्गम्.
तं, सौम्यं-उपशान्तं सौम्याकार-शान्ताकृति, 'लीलायंतंति लीलां कुर्वन्तं 'जंभायंतं' विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं
'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'त्ति 'अयमेयारूवं'ति इमं महास्वप्नमिति ॥१६॥ संबंधः, एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य न कविकृतमूनमधिकं वा स तथा तं, 'उरालं'ति उदारं प्रधानं कल्याणं-कल्या
णानां शुभसमृद्धि विशेषाणां कारणखात् कल्ये वा-नीरोगखमणति-गमयति कल्याणं तद्धेतुखात्, शिवम्-उपद्रवोपशमहेतुखात् धन्यं धनावहखात् 'मंगल्यं' मङ्गले दुरितोपशमे साधुखात्सश्रीकं-सशोभनमिति 'समाणी'त्ति सती हृष्टतुष्टा-अत्यर्थं तुष्टा अथवा हृष्टा-विसिता तुष्टा-तोपवती, 'चित्तमाणंदिय'त्ति चित्तेनानन्दिता आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतखात् , प्रीतिर्मनसि यस्याः सा प्रीतिमनाः, 'परमसोमणस्सिया' परमं सौमनसं संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विसर्पद-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थखात् स्तुतिरूपखाच न दुष्टानि, आह च-"वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्र्यात्तत्पुनरुक्तं न दोषाय | ॥१॥ इति, 'पञ्चोरुहइ'त्ति प्रत्यवरोहति, अखरितं मानसौत्सुक्याभावेनाचपलं कायतः 'असंभ्रान्त्याऽस्वलन्त्या | अविलम्बितया-अविच्छिन्नतया 'राजहंससरिसीए'त्ति राजहंसगमनसदृश्या गत्या 'ताहिं'ति या विशिष्टगुणोपेतास्ताभिगीभिरिति संबन्धः, इष्टाभिः-तस्य वल्लभाभिः कान्ताभिः-अभिलषिताभिः सदैव तेन प्रियाभिः-अद्वेष्याभिः सर्वेषामपि मनोज्ञाभिः-मनोरमाभिः मनःप्रियाभिश्चिन्तयापि उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः कल्याणाभिः-समृद्धिकारिकाभिः
॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org