________________
ज्ञाताधर्मकथाङ्गम्.
ज्जुता पंचवन्नमेह निनाओवसोभिता दिवा पाउससिरी विउविया, तं विणेउ णं मम चुल्लमाउया धारिणी
|श्उत्क्षिप्तदेवी अकालदोहलं । तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमढे सोचा णिसम्म हट्टतुट्ठ
ज्ञाते दोहकोडुबियपुरिसे सद्दावेति २ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नयरं पदपूर्तिःसू. सिंघाडगतियचउक्कचच्चर० आसित्तसित्त जाव सुगंधवरगंधियं गंधवहिभूयं करेह य२ मम एतमाणत्तियं पचप्पिणह, तते णं ते कोडुबियपुरिसा जाव पचप्पिणंति, तते णं से सेणिए राया दोचंपि कोडुंबियपुरिसे २ वदासी-खिप्पामेव भो देवाणुप्पिया! हयगयरहजोहपवरकलितं चाउरंगिणिं सेन्नं सन्नाहेह सेयणयं च गंधहत्थिं परिकप्पेह, तेवि तहेव जाव पञ्चप्पिणंति, तते णं से सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणी देवीं एवं वदासी-एवं खलु देवाणुप्पिए! सगजिया जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एयं अकालदोहलं विणेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हहतुट्ठा जेणामेव मजणघरे तेणेव उवागच्छति २ मज्जणघरं अणुपविसति २ अंतो अंतेउरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपसणेउर जाव आगासफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी अमयमहि
३२॥ यफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहिं वीइजमाणी २ संपत्थिता, तते णं से सेणिए राया पहाए कयबलिकम्मे जाव सस्सिरीए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org