________________
ज्ञाताधर्मकथाङ्गम्.
२ धर्मकथाश्रुतस्कन्धः
॥२५२॥
नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावतिस्स कमलसिरीए भारियाए कमला दारिया पासस्स० अंतिए निक्खंता कालस्स पिसायकुमारिंदस्स अग्गमहिसी अद्धपलिओवमं ठिती, एवं सेसावि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं, भाणियवाओ सबाओ णागपुरे सहसंबवणे उजाणे माया पिया धूया सरिसनामया, ठिती अद्धपलिओवमं । पंचमो वग्गो समत्तो । (सूत्रं १५३) छट्ठोवि वग्गो पंचमवग्गसरिसो, णवरं महाकालिंदाणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुत्वभवे सागेयनयरे उत्तरकुरुउजाणे माया पिया धूया सरिसणामया सेसं तं चेव । छट्ठो वग्गो समत्तो (सूत्रं १५४) सत्तमस्स वग्गस्स उक्खेवओ, एवं खलु जंबू ! जाव चत्तारि अज्झयणा पं०, तं०-सूरप्पभा आयवा अचिमाली पभंकरा, पढमज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ, तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहा णवरं पुत्वभवो अरक्खुरीए नयरीए सूरप्पभस्स गाहावइस्स सूरसिरीए भारियाए सुरप्पभा दारिया सूरस्स अग्गमहिसी ठिती अद्धपलिओवमं पंचहि वाससएहिं अन्भहियं सेसं जहा कालीए, एवं सेसाओवि सबाओ अरक्खुरीए णयरीए। सत्तमो वग्गो समत्तो (सूत्रं १५५) अट्ठमस्स उक्खेवओ, एवं खलु जंबू! जाव चत्तारि अज्झयणा पं०,०-चंदप्पभा दोसिणाभा अचिमाली पभंकरा, पढमस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा
॥२५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org