SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्। ॥१५७॥ एगं महं फलगखंडं आसाति, जंसिं च णं पदेसंसि से पोयवहणे विवन्ने तसिं च णं पदेसंसि एगे महं रवणदीवेणामं दीवे होत्था अणेगाईजोअणाति आयामविक्खंभेणं अणेगाईजोअणाई परिक्खेवेणंणाणादुमसंडमंडिउद्देसे सस्सिरीए पासातीए ४, तस्स णं बहुमज्झदेसभाए तत्थ णं महं एगे पासायवडेंसए होत्या अन्भुग्गयमूसियए जाव सस्सिरीभूयरूवे पासातीए ४, तत्थ णं पासायब.सए रयणदीवदेवया नाम देवया परिवसति पावा चंडा रुदा साहसिया, तस्स णं पासायवसियस्स चउद्दिसिं चत्तारि चणसंडा किण्हा किण्होभासा, तते णं ते मागंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीचंतेणं संवुढा यावि होत्था, तते णं ते मागंदियदारगा थाहं लभंति २ मुहत्ततरं आससंति २ फलमखंडं विसज्वेति २ रयणदीवं सत्तरंति २फलाणं मग्गामबेसणं करेंति २ फत्तातिं गिण्हति २ आहारेंति २मालिएराणं मग्गणमवेसणं करेंति २ मालिएराइंफोडेंति २ नालिएरतेल्लेणं अण्णमण्णस्स गत्ताई अन्भंगेति २ पोक्खरणीतो ओबाहिति २ जलमजणं करेंति २ जाब पञ्चुत्तरंति २ पुढविसिलापट्टयंसि निसीयंति २ । आसत्था बीसत्था सुहासणवरगया चंपानवार अम्मापिउआपुच्छणं च लवणसमुद्दोत्तारं च कालियबा- । यसमुत्थणं च पोतबहणविवासिं च फलपखंडस्स आसावणं च रयणद्दीबुत्तारं च अणुचिंतेमाणा २ मोहतमणसंकप्पा जाब झिचायेन्ति, तते पं सा रथाद्दीचदेवया ते मामंदियदारए ओहिणा आभोएति . असिफलगवग्गहस्था सत्तहतलप्पमाणं उर्ल्ड चहासं उम्पयति २ताते उकिटाए जाच देवगईए बीइक्ष ९ माकदीदारकज्ञाते नौनिमजनं सू.७९ रनद्वीपदेवतासंगः सू.८० ॥१५७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy