________________
माणी २ जेणेव मागंदियदारए तेणेव आगच्छति २ आसुरुत्ता मामंदियंदारए खरफरुसनिडरवयणेहिं एवं वदासी-हंभो मागंदियदारया! अप्पत्थियपत्थिया जति णं तुन्भे मए सदि बिउलाति भोगमोगाई भुंजमाणा विहरह तो भे भत्थि जीवि, अहएणं तुम्भे मए सद्धिं विजलातिनो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुरधारेणं असिणा रसगंडमंसुबाई माउयाहिं उपसोहियाई तालफलाणीव सीसाइं एगंते एडेमि, तते गंते मामंदियदारमा रयणदीवदेवयाए अंतिए सो भीया करयल. एवं जण्णं देवाणुप्पिया! बतिस्ससि तस्स आणाउपवायक्यणनिइसे चिहिस्सामो, तते णं सा रयणद्दीवदेवया ते मागंदियदारए मेण्हति २ जेणेव पासायवडिंसए तेणेच उवागच्छह २ असुभपोग्मलावहारं करेति २ सुभपोग्गलपक्खेवं करेति २त्ता पच्छा तेहिं सद्धि विउलाति भोगभोगाई भुंजमाणी विहरति कल्लाकल्लिं च अमयफलाति उवणेति (सूत्रं ८०) . - सर्व सुगम, नवरं 'निरालंबणणं' निष्कारणेन प्रत्यपायसम्भवे वा त्राणायाऽऽलम्बनीयवस्तुवर्जितेन 'कालियावाए तत्थ'त्ति कालिकावात:-प्रतिकूलवायुः, "आहुणिजमाणी'त्यादि आध्यमाना कम्पमाना विद्वमुपगतेति सम्बन्धः, सञ्चाल्यमाना-स्थानात् स्थानान्तरनयनेन सोभ्यमाना-अधो निमजनतः तद्गतलोकक्षोभोत्पादाद्वा सलिलातीक्ष्णबेगैरतिवर्षीमाना| आक्रम्यमाणा कुष्टिमे करतलेनाहतो यः स तथा स इव 'तेंदूसए'त्ति कन्दुकः तत्रैव प्रदेशेऽधः पतन्ती बा-अधो मच्छन्ती उत्प-19
वागच्छह २ असुभपोग्गला
करात २त्ता पच्छा तेहिं
विहरति कल्लाकाल्लिं
च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org