________________
900090090SSSSSSSne
रगुत्तिएहिं हयमहिय जाव भीते तत्थे सुंसुमं दारियं गहाय एगं महं अगामियं दीहमद्धं अडविं अणुपविठे, तते णं धण्णे सत्थवाहे सुंसुमं दारियं चिलाएणं अडवीमुहिं अवहीरमाणिं पासित्ताणं पंचहिं पुत्तेहिं सद्धिं अप्पछट्टे सन्नद्धबद्धचिलायस्स पद्मग्गविहिं अभिगच्छति,अणुगज्जेमाणे हक्कारेमाणे पुक्कारेमाणे अभितज्जेमाणे अभितासेमाणे पिट्टओ अणुगच्छति, तते णं से चिलाए तं धणं सत्थवाहं पंचहिं पुत्तेहिं अप्पछटुं सन्नद्धबद्धं समणुगच्छमाणं पासति २ अत्थामे ४ जाहे णो संचाएति सुसुमं दारयं णिवाहित्तए ताहे संते तंते परिसंते नीलुप्पलं असिं परामुसति २ सुंसुमाए दारियाए उत्तमंगं छिंदति २तं गहाय तं अगामियं अडविं अणुपविठे, तते णं चिलाए तीसे अगामियाए अडवीए तहाते अभिभूते समाणे पम्हुट्टदिसाभाए सीहगुहं चोरपल्लिं असंपत्ते अंतरा चेव कालगए। एवामेव समणाउसो! जाव पवतिए समाणे इमस्स ओरालियसरीरस्स वंतासवस्स जावविद्धंसणधम्मस्स वण्णहे जाव आहारं आहारेति से णं इहलोए चेव बहूणं समणाणंहीलणिज्जे जाव अणुपरियहिस्सति जहा व से चिलाएतक्करे। तते णं से धण्णे सत्यवाहे पंचहिं पुत्तेहिं अप्पछट्टे चिलायं परिधाडेमाणे २ तण्हाए छुहाए य संते तंते परितंते नो संचाइए चिलातं चोरसेणावतिं साहत्थिं गिण्हित्तए, से णं तओ पडिनियत्तइ २ जेणेव सा सुंसुमा दारिया चिलाएणं जीवियाओ ववरोविल्लिया तेणंतेणेव उवागच्छति२ सुसुमं दारियं चिला. एणं जीवियाओ ववरोवियं पासइ २ परसुनियंतेव चंपगपायवे, तते णं से धण्णे सत्थवाहे अप्पछठे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org