SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म- कथाङ्गम्. ॥२३९॥ जेणेव णगरगुत्तिया हाताचोरपल्लीओ इहू हवा, तं इच्छामो णं देवा १८ सुंसुमाज्ञाता धन्यादेः अटवीनिस्तारः सू. १३९ क्षिप्ततूर्येण, द्रुतं वाद्यमानेन तूर्येणेत्यर्थः, प्रतिनिःकामन्ति, इह बहुवचनं चौरव्यक्त्यपेक्षया अन्यथा चौरसेनापतिप्रक्रमादेकवचनमेव स्यादिति । तते णं से धपणे सत्थवाहे जेणेव सए गिहे तेणेव उवा० २ सुबहुं धणकणगं सुंसुमंच दारियं अवहरियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव जगरगुत्तिया तेणेव उवा०२तं महत्थं पाहुडं जाव उवणेति २ एवं व०-एवं खलु देवा ! चिलाए चोरसेणावती सीहगुहातोचोरपल्लीओइहं हवमागम्म पंचहिं चोरसएहिं सद्धिं मम गिहं घाएत्ता सुबहुं धणकणगं सुसुमं च दारियं गहाय जाव पडिगए, तं इच्छामो णं देवा ! सुसुमादारियाए कूवं गमित्तए,तुम्भे णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया, तते णं ते णयरगुत्तिया धण्णस्स एयमई पडिसुणेति २ सन्नड जाव गहियाउहपहरणा महया २ उकिट्ठ० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ णिग्गच्छंति रजेणेव चिलाए चोरे तेणेव उवा०२चिलाएणं चोरसेणावतिणा सद्धिं संपलग्गा यावि होत्था, तते णं जगरगुत्तिया चिलायं चोरसेणावति हयमहिया जाव पडिसेहेंति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छडेमाणा य विपकिरेमाणा य सवतो समंता विप्पलाइत्था, तते णं ते णयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवा०, तते णं से चिलाए तं चोरसेपणं तेहिं णय ॥२३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy