SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्. | १८ सुंसुमाज्ञाता. अटवीनि ॥२४॥ स्तारः सू. आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहमोक्खं करेति, तते णं से धण्णे पंचहिं पुत्तेहिं अप्पछठे चिलायं तीसे अगामियाए सबतो समंता परिधाडेमाणा तण्हाए छुहाए य परिभं(रद्धं)ते समाणे तीसे आगामियाए अडवीए सवतो समंता उदगस्स मग्गणगवेसणं करेंति २ संते तंते परितंते णिविन्ने तीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुसमा जीवियातो ववरोएल्लिया तेणेव उवा० २ जेडं पुत्तं धण्णे सहावेइ २ एवं वयासी-एवं खलु पुत्ता ! सुंसुमाए दारियाए अहाए चिलायं तकरं सवतो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडवीए उद्गस्स मग्गणगवेसणं करेमाणा णो चेव णं उदगं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्तए, तण्णं तुम्भं ममं देवा ! जीवियाओ पधरोह मंसं च सोणियं च आहारेह २ तेणं आहारेणं अवहिहा समाणा ततो पच्छा इमं आगामियं अडर्षि णिस्थरिहिह रायगिहं च संपाविहिह मित्तणाइय अभिसमागच्छिहिह अत्थस्स य धम्मस्स पुण्णस्स य आभागी भविस्सह,तते णं से जेडपुत्तेधण्णेणं एवं वुत्ते समाणे धणं सत्थवाहं एवं प०-तुम्भे गं ताओ! अम्हं पिया गुरूजणया देवयभूया ठावका पतिढावका संरक्खगा संगोवगातंकहपणं अम्हे तातो! तुम्भे जीवियाओ ववरोवेमो तुभ णं मंसंच सोणियं च आहारेमो? तं तुन्भेणं तातो! ममं जीवियाओ पव ॥२४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy