________________
रोवेह मंसं च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सर्व भणइ जाव अस्थस्स जाव पुण्णस्स आभागी भविस्सह, तते णं धण्णं सत्थ० दोचे पुत्ते एवं व०-मा णं ताओ ! अम्हे जेट्ट भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुन्भे णं ताओ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, तते णं से धपणे सत्यवाहे पंच पुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं व०-मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवत्थद्धासमाणा रायगिहं संपाउणिस्सामो, तते णं ते पंच पुत्ता धण्णेणं सत्यवाहेणं एवं वुत्ता समाणा एयमÉ पडिसुणेप्ति, तते णं धण्णे सत्थ० पंचहि पुत्तेहिं सद्धिं अरणिं करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अग्गि संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गि पज्जालेति २ सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेणं अवत्थद्धा समाणा रायगिहं नयरिं संपत्ता मित्तणाईअभिसमण्णागया तस्स य विउलस्स धणकणगरयण जाव आभागी जायाविहोत्था, तते णं से धणे सत्यवाहे सुंसुमाए दारियाए बहूई लोइयातिं जाव विगयसोए जाए यावि होत्था (सूत्रं १३९) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेइए समोसढे, से णं धणे सत्यवाहे संपत्ते धम्मं सोचा पवतिए एकारसंगवी मासियाए
dan Education International
For Personal & Private Use Only
www.jainelibrary.org