SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ DeceA ज्ञाताधर्म कथाङ्गम्. ॥१२॥ सु-मत्रिअमात्यादिस्थानकेषु लब्धः-उपलब्धः प्रत्ययः-प्रतीतिरविसंवादिवचनं च यस्य स तथा 'विइण्णवियारे'त्ति वितीर्णो- धारण्या राज्ञाऽनुज्ञातो विचार:-अवकाशो यस्य विश्वसनीयतात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतं, अथवा 'विण्णवियारे वर्णनं सू. विज्ञापिता राज्ञो लोकप्रयोजनानां निवेदयिता, किंबहुना ?-राज्यधुरश्चिन्तकोऽपि-राज्यनिर्वाहकश्चाप्यभूत् , एतदेवाह-श्रेणि-IST टमेघदोहकस्य राज्ञो राज्यं च-राष्ट्रादिसमुदायात्मकं राष्ट्रं च-जनपदं कोशं च-भाण्डागारं कोष्ठागारं च-धान्यगृहं बलं च-हस्त्यादि-18 दः सू. ९ सैन्यं वाहनं च-वेसरादिकं पुरं च-नगरमन्तःपुरं च-अवरोधनं स्वयमेव-आत्मनैव समुत्प्रेक्षमाणो-निरूपयन् समुत्प्रेक्षमाणो वा-व्यापारयन् इह च द्विवेचनमाभीक्ष्ण्येऽवसेयं, 'विहरति आस्ते स । तस्स णं सेणियस्स रन्नो धारिणीनामं देवी होत्था। जाव सेणियस्स रन्नो इट्टा जाव विहरइ । (सूत्रं. ८) तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्ठकलट्ठमसंठियखंभुग्गयं पवरवरसालभंजियउज्जलमणिकणगरतणभूमियंविडकजालद्धचंदणिजूहकंतरकणयालिचंदसालियाविभत्तिकलिते सरसच्छधाऊवलवण्णरइए बाहिरओ दूमियघट्टमटे अभितरओ पत्तसुविलिहियचित्तकम्मे णाणाविहपंचवण्णमणिरयणकोहिमतले पउमलयाफुल्लवल्लिवरपुष्फजातिउल्लोयचित्तियतले वंदणवरकणगकलससुविणिम्मियपडिपुंजियसरसपउमसोहंतदारभाए पयरगालंबंतमणिमुत्तदामसुविरइयदारसोहे सुगं ॥१२॥ धवरकुसुममउयपम्हलसयणोवयारे मणहिययनिबुइयरे कप्पूरलवंगमलयचंदनकालागुरुपवरकुंदुरुक्कतुरुकधूवडझंतसुरभिमघमघंतगंधुदयाभिरामे सुगंधवरगंधिए गंधवहिभूते मणिकिरणपणासियंधकारे किं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy