________________
ज्ञाताधर्मकथाङ्गम्.
॥२१५॥
१६अमर. कङ्काज्ञा० द्रौपदीगवेषणप्रत्यानयनं सू. १२४
भमाणे जेणेव पंडराया तेणेव उवा०२ त्ता पंडरायं एवं व०-एवं खलु ताओ! ममं आगासतलगंसि पसुत्तस्स पासातो दोवती देवी ण णजति केणइ देवेण वा दाणवेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा णीयावा अवक्खित्ता वा?, इच्छामि गंताओ!दोवतीए देवीए सवतो समंता मग्गणगवेसणं कयं, तते णं से पंडुराया कोडुंबियपुरिसे सद्दावेइ २ एवं व०-गच्छह णं तुन्भे देवा ! हत्थिणाउरे नयरे सिंघाडगतियचउक्कचच्चरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं व०-एवं खलु देवा० ! जुहिडिल्लस्स रण्णो आगासतलगंसि सुहपसुत्तस्स पासातो दोवती देवी ण णज्जति केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधवेण वा हिया वा नीया वा अवक्खित्ता वा, तं जो णं देवाणुप्पिया! दोवतीए देवीए सुतिं वा जाव पवित्तिं वा परिकहेति तस्स णं पंडुराया विउलं अत्थसंपयाणं दाणं दलयतित्तिकट्ट घोसणं घोसावेह २ एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोटुंबियपुरिसा जाव पञ्चप्पिणंति, तते णं से पंडू राया दोवतीए देवीए कत्थति सुई वा जाव अलभमाणे कोंती देवीं सद्दावेति २ एवं व०-गच्छह णं तुमं देवाणु०! बारवति णयरिं कण्हस्स वासुदेवस्स एयमढें णिवेदेहि, कण्हे णं परं वासुदेवे दोवतीए मग्गणगवेसणं करेजा, अन्नहा न नजइ दोवतीए देवीए सुती वा खुती वा पवत्तीं वा उवल भेजा, तते णं सा कोंती देवी पंडुरण्णा एवं वुत्ता समाणी जाव पडिसुणेइ २ण्हाया कयबलिकम्मा हत्थिखंधवरगया हथिणारं मज्झमझेणं णिग्गच्छz२ कुरु
॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org