________________
ज्ञाताधर्म
वादी-'नायाणि'त्ति ज्ञातानि-उदाहरणानीति प्रथमः श्रुतस्कन्धः 'धम्मकहाओ'त्ति धर्मप्रधानाः कथाः धर्मकथा इति | जम्बूस्वा
द्वितीयः 'उखित्ते त्यादि श्लोकद्वयं सार्दू, तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन यः पाद उत्क्षिप्तस्तेनोत्क्षिप्तेनोपलक्षितं मेघकथाङ्गम्.
मिप्रश्नः कुमारचरितमुक्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुक्षिप्तज्ञातं, ज्ञातता चास्यैवं भावनीया-दयादि-19
अध्ययनो ॥१०॥ गुणवन्तः सहन्त एव देहकष्टं, उत्क्षिप्तैकपादो मेघकुमारजीवहस्तीवेति, एतदर्थाभिधायकं सूत्रमधीयमानवादध्ययनमुक्त मेवं सर्वत्र
द्देशः सू.५ १। तथा संघाटकः-श्रेष्ठिचौरयोरेकबन्धनबद्धवमिदमप्यभीष्टार्थज्ञापकलात् ज्ञातमेव, एवमौचित्येन सर्वत्र ज्ञातशब्दो योज्यः, यथा-1 | यथं च ज्ञातलं प्रत्यध्ययनं तदर्थावगमादवसेयमिति २ । नवरं अण्डक-मयूराण्डं ३ । कूर्मश्च कच्छपः ४ । शैलको राजर्षिः ५। तुम्मं च-अलाबुः ६ । रोहिणी श्रेष्ठिवधूः ७ । मल्ली-एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी ८ । माकन्दी नाम वणिक 8 तत्पुत्रो माकन्दीशब्देनेह गृहीतः ९ । चंद्रमा इति च १० । 'दावद्दवे'त्ति समुद्रतटे वृक्षविशेषाः ११ । उदकं-नगरपरिखाजलं
तदेव ज्ञातम्-उदाहरणं उदकज्ञातं १२ । मण्डूकः नन्दमणिकारश्रेष्ठिजीवः १३ । 'तेयली इय'त्ति तेतलिसुताभिधानोऽमात्य IS इति च १४ । 'नंदीफल'त्ति नन्दिवृक्षाभिधानतरुफलानि १५। 'अवरकंका' धातकीखण्डभरतक्षेत्रराजधानी १६ ।'आइण्णो'
त्ति आकीर्णा-जात्याः समुद्रमध्यवर्तिनोऽश्वाः १७ । 'सुंसुमा इय'त्ति सुसुमाभिधाना श्रेष्ठिदुहिता १८ । अपरं च पुण्डरीक-13 ज्ञातमेकोनविंशतितममिति १९ ।
॥१०॥ जति णं भंते! समणेणं जाव संपत्तेणं णायाणं एगूणवीसा अज्ज्ञयणा पं०, तं०-उखित्तणाए जाव पुंडरीएत्ति य, पढमस्स णं भंते ! अज्ज्ञयणस्स के अढे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं २
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org