SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणद्धभरहे रायगिहे णामं नयरे होत्था, वण्णओ, चेतिए वन्नओ, तत्य णं रायगिहे नगरे सेणिए नामं राया होत्था महताहिमवंत वन्नओ, तस्स णं सेणियस्स रनो नंदा नाम देवी होत्था सुकुमालपाणिपाया वण्णओ (सूत्रं. ६) तस्स णं सेणियस्स पुत्ते नंदाए देवीए अत्तए अभए नाम कुमारे होत्था अहीण जाव सुरूवे सामदंडभेयउवप्पयाणणीतिसुप्पउत्तणयविहिन्नू ईहावूहमग्गणगवेसणअत्थसत्थमइविसारए उप्पत्तियाए वेणइयाए कम्मियाए पारिणामिआए चउबिहाए बुद्धिए उववेए सेणियस्स रणो बहुसु कजेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य निच्छएमु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंवणं चक्खू मेढीभूए पमाणभूए आहारभूए आलंबणभूए चक्खूभूए सबकज्जेसु सबभूमियासु लद्धपञ्चए विइण्णवियारे रजधुरचिंतए यावि होत्था, सेणियस्स रन्नो रज्जं च रहूं च कोसं च कोट्ठागारं च बलं च वाहणं च पुरं च अंतेउरं च सयमेव समुवेक्खमाणे २ विहरति (सूत्रं.७) . यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानि भगवतोक्तानि ततः प्रथमाध्ययनस्य कोऽर्थो भगवता प्रज्ञप्त इति शास्त्रार्थप्रस्तावना ॥ अथैवं पृष्टवन्तं जम्बूस्वामिनं प्रति सुधर्मस्वामी यथाश्रुतमर्थ वक्तुमुपक्रमते सेति । 'एवं मित्यादि सुगम, नवरं 'एव मिति वक्ष्यमाणप्रकारार्थः प्रज्ञप्त इति प्रक्रमः, खलुक्यालङ्कारे जम्बूरिति शिष्यामत्रणे 'इहैवेति देशतः प्रत्यक्षासने न पुनरसंख्येयखात् जम्बूद्वीपानामन्यत्रेतिभावः भारते वर्षे क्षेत्रे 'दाहिणड्डभरहे'त्ति दक्षिणार्धभरते नोत्तरार्द्धभरते 'देवी'ति राजभार्या 'वण्णओं Jain Education International For Personal & Private Use Only HIMAmainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy