SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम्. ॥ ११ ॥ ति वर्णको वाच्यः, स च वक्ष्यमाणधारिण्या इव दृश्यः, 'अन्त'त्ति आत्मज: अङ्गज इत्यर्थः, 'अहीण जाव सुरूचे' प्ति इह यावत्करणादिदं द्रष्टव्यं 'अहीणपंचिंदियसरी रे' अहीनानि - अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत्तथाविधं शरीरं यस्य स तथा, 'लक्खणवंजणगुणोववेए' लक्षणानि - स्वस्तिक चक्रादीनि व्यञ्जनानि - मषतिलकादीनि तेषां यो गुणः - प्रशस्तता तेनोपपेतो- युक्तो यः स तथा, उप अप इत इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादुपपेत इति स्यात्, 'माणुम्माणपमाणपडिपुण्ण सुजाय सवंग सुंदरंगे तत्र मानं - जलद्रोणप्रमाणता कथं १ - जलस्यातिभृते कुण्डे पुरुषे निवेशिते यज्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्ध भारप्रमाणता, कथं १, तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त इत्युच्यते, प्रमाणं- खाङ्गुलेनाष्टोत्तरशतोच्छ्रयता, ततश्च मानोन्मानप्रमाणैः प्रति पूर्णानि - अन्यूनानि सुजातानि - सुनिष्पन्नानि सर्वाणि अङ्गानि - शिरःप्रभृतीनि यस्मिन् तत्तथाविधं सुन्दरमंगं - शरीरं यस्य स तथा, 'ससिसोमाकारे कंते पियदसणे' शशिवत् सौम्याकारं कान्तं कमनीयमत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्य स तथा, अत एव 'सुरूवे 'ति सुरूप इति, तथा सामदण्डभेद उपप्रदानलक्षणा या राजनीतयः तासां सुष्ठु प्रयुक्तं - प्रयोगो व्यापारणं यस्य स तथा, नयानां नैगमादीनां उक्तलक्षणनीतीनां च या विधा- विधयः प्रकारास्तान् जानाति यः स तथा पश्चात्पदद्वयस्य कर्मधारयः, तत्र परस्परोपकारप्रदर्शन गुणकीर्तनादिना शत्रोरात्मवशीकरणं साम, तथाविधपरिक्लेशे धनहरणादिको दण्डः, विजिगीषतशत्रु परिवर्गस्य स्वाम्यादिस्नेहापनयनादिको भेदः, गृहीतधनप्रतिदानादिकमुपप्रदानं नयविधयस्तु सप्त नैगमादयो नयाः प्रत्येकं शतभेदा, नीतिभेदास्तु सामनीतेः पञ्च दण्डस्य त्रयः भेदस्य उपप्रदानस्य च पश्च कामन्दकादिप्रसिद्धा इति, Jain Education International For Personal & Private Use Only श्रेणिका भयकुमा रयोर्वर्णनं सू. ६-७ ॥ ११ ॥ www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy