SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म-18 सुतामांसं । भुक्तं तथेह साधवो गुरूणामाज्ञयाऽऽहारं ॥ ४ ॥ भवलङ्घनशिवप्रापणहेतो ञ्जन्ति न पुनर्मूल्या । वर्णबलकथाङ्गम्.18 रूपहेतोश्च भावितात्मानो महासत्त्वाः ॥५॥] अष्टादश ज्ञातविवरणं समाप्तम् ॥ १८॥ १९पुण्डरीकज्ञाता. पद्मदीक्षामोक्षी सू. ॥२४२॥ अथ एकोनविंशतितमाध्ययनविवरणम् ॥१९॥ १४१ अथैकोनविंशतितमं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्रासंवृताश्रवस्येतरस्य चानर्थेतरावुक्ताविह तु चिरं संवृताश्रवो भूखापि यः पश्चादन्यथा स्यात्तस्य अल्पकालं संवृताश्रवस्य च तावुच्यते इत्येवंसम्बद्धमिदम् जति णं भंते! समणेणं भग०म० जाव संपत्तेणं अट्ठारसमस्स नायज्झयणस्स अयमढे पन्नत्ते एगूणवीसइमस्स नायज्झयणस्स के अढे पन्नत्ते?,एवं खलु जंबू ! समणेणं भगवया महावीरेणं तेणं कालेणरइहेव जंबु. हीवे दीवे पुत्वविदेहे सीयाए महाणदीए उत्तरिल्ले कूले नीलवंतस्स दाहिणणं उत्तरिल्लस्स सीतामुहवणसं. डस्स पच्छिमेणं एगसैलगस्स वक्खारपवयस्स पुरथिमेणं एत्थ णं पुक्खलावई णामं विजए पनत्ते, तत्थ णं पुंडरिगिणी णाम रायहाणी पन्नता णवजोयणविच्छिण्णा दुवालसजोयणायामा जाव पचक्खें देवलोयभूया पासातीया ४ । तीसे णं पुंडरिगिणीए णयरीए उत्तरपुरच्छिमे दिसिभाए पलिणिवणे ॥२४२॥ dain Educati o nal For Personal & Private Use Only www.jainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy