SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गम्, ५ शैलकज्ञाते शुकपरिव्राजकदीक्षा सू. ५५ ॥१०७॥ तत्थ णं जे ते जाइया ते दुविहा पं०, तं०-एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते णं अभक्खया, तत्थ णं जे ते एसणिज्जा ते दुविहा पं०, तं०-लद्धा य अलद्धा य, तत्थ णं जे ते अलद्धा ते अभक्खेया, तत्थ णं जे ते लद्धा ते निग्गंथाणं भक्या , एएणं अटेणं सुया! एवं वुच्चतिसरिसवया भक्खेयावि अभक्खेयावि, एवं कुलत्थावि भाणियवा, नवरि इमं णाणत्तं-इत्विकुलत्था य धन्नकुलत्था य, इत्थिकुलत्था तिविहा पं०, तं०-कुलवधुया य कुलमाउया इ य कुलधूया इ य, धन्नकुलत्था तहेव, एवं मासावि, नवरि इमं नाणत्तं-मासा तिविहा पं०, तं०-कालमासा य अत्थमासा य धन्नमासा य, तत्थ णं जे ते कालमासा ते णं दुवालसविहा पं०, तंजहा-सावणे जाव आसाढे, ते णं अभ. क्खया, अस्थमासा दुविहा-हिरन्नमासा य सुवण्णमासा य, ते णं अभक्खेया धन्नमासा तहेव । एगे भवं दुवे भवं अणेगे भवं अक्खए भवं अवए भवं अवट्टिए भवं अणेगभूयभावे भविएवि भवं?,सुया! एगेवि अहं दुवेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते ! एगेवि अहं जाव सुया ! दवट्टयाए एगे अहं नाणदंसणट्ठयाए दुवेवि अहं पएसट्टयाए अक्खएवि अहं अवएवि अहं अवट्टिएवि अहं उवओ. गट्टयाए अणेगभूयभावभविएवि अहं, एत्थ णं से सुए संबुद्धे थावच्चापुत्तं वंदति नमंसति २ एवं वदासीइच्छामि गं भंते! तुन्भे अंतिए केवलिपन्नत्तं धम्म निसामित्तए धम्मकहा भाणियवा, तए णं से सुए परिवायए थावच्चापुत्तस्स अंतिएधम्मं सोचा णिसम्म एवं वदासी-इच्छामिण भंते ! परिवायगसहस्सेणं सद्धिं ॥१०७॥ Jain Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600219
Book TitleGnatadharmkathangasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages510
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy